________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.यु.का.
अथ सरमा सीतां समाश्वासयति त्रयस्त्रिंशे-सीतामिति ! मोहितां रामविषयविपरीतज्ञानवतीम् । सरमा विभीषणभार्या । प्रणयिनी स्नेहवतीम् । wmousin॥२॥ ननु राक्षस्यास्तस्याः कथं सख्यमाश्वासनं वेत्यवाह-सा हीति । हि यस्माद्रावणादिष्टा रक्षन्ती सा आत्मना रक्ष्यमाणया मित्रं सखी कृता स० ३३
अत इत्यर्थः । रक्षन्ती तत्रतत्रावसरे सीताया योगक्षेमविधानं कुर्वतीत्यर्थः । रावणादिष्टा योगक्षेमे रावणेनादिष्टा । सानुक्रोशा सदया । अनेन सख्या
सीतां तु मोहितां दृट्वा सरमा नाम राक्षसी। आससादाथ वैदेहीं प्रियां प्रणयिनी सखीम् ॥ १॥ मोहितां राक्ष सेन्द्रेण सीतां परमदुःखिताम् । आश्वासयामास तदा सरमा मृदुभाषिणी ॥ २॥ सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया। रक्षन्ती रावणादिष्टा सानुक्रोशा दृढवता ॥ ३॥ सा ददर्श ततः सीतां सरमा नष्टचेतनाम् । उपा
वृत्योत्थितां ध्वस्तां वडवामिव पांसुलाम् ॥ ४॥ तां समाश्वासयामास सखीस्नेहेन सुव्रता ॥५॥ करणे हेतुरुक्तः। दृढव्रता दृढप्रतिज्ञा । अनेन सख्यस्यानच्युतिर्दर्शिता ॥३॥ रामानु०-सा हीति । विभीषणभायाः सरमाषाः रक्षन्ती रावणादिष्टेखि सीतारक्षणे रावणनियोगः प्रतीयते । उपरि " सखीस्नेहेन तद्भीरु मया सर्व प्रतिश्रुतम् । लीनया गहने शून्ये भयमुत्सृज्य रावणात् ॥" इति रावणभया गूढावस्थानेन रावणोक्तवाक्यश्रवणं च प्रतीयते । विभीषणभार्याया रावणेन नियोगोऽनुचित इव प्रतिभाति । रावणनियुक्तत्वे तद्भयाद्गूढावस्थानमनुषपन्नमिति प्रतीयते । अत्र परिहारो विद्वद्भिश्चिन्तनीयः ॥ ३॥ आसादनानन्तरं तवस्थादर्शनमाह-सति । नष्टचेतना विपरीतज्ञानवतीम् । उपावृत्य लुठित्वा विस्तां धूल्युपहताम् । वडवाम् अश्वस्त्रियम् । पांसुला पांसुमतीम् ॥४॥तामिति । पूर्व करस्पादिना समाश्वासनमुक्तम् । इदानीं रावणवृत्तान्तप्रदर्शनेनेति ज्ञेयम् ॥५॥ सीतामिति । सरमा विभीषणभार्या । विभीषणपत्नीयं सरमा सीतायां भक्तिमती । सा हिरावणेन ज्ञातसात्त्विकभावा अतिभर्सनेन नाशमाशङ्कय सीताश्वासनार्थ) सन्दिऐति बोध्यम् । प्रणयिनी स्नेहवती॥१॥२॥न विभीषणभार्यायाः सरमायाः कथं सख्यम् आश्वासनं वा तत्राह-सा हीति । हि यस्माद्रावणादिष्टा ॥१० सीता रक्षन्ती सा आत्मना रक्ष्यमाणया सीतया मित्रं सखी कृता। “ज्येष्ठा कन्याऽनला नाम विभीषणसुता कपे । तया ममेदमाख्यातं मात्रा प्रहितया स्वयम्"
इति सुन्दरकाण्डे सीतयोक्तत्वात् अत्रापि सानुक्रोशेत्युक्तत्वाच्च विभीषणभार्यायास्सरमायास्सीतायास्सखित्वं तत्समाश्वासनञ्च युक्तमिति भावः । तत्र अशोक पावनिकायाम् । सानुक्रोशा दुःखितेषु सदया । व्रता प्राणैरपि मयेयं रक्षणीयेति दृढप्रतिज्ञा ॥३॥ उपावत्य ठित्वा । ध्वस्तो पीडिताम् । अध्वश्रमेण
For Private And Personal Use Only