SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir ॥१.६॥ बा.रा.भ.INमामपि त्वत्समीपं नय ॥२१॥ कस्मादिति । त्यक्त्वा स्वां विहाय दु:खितां मामपि प्रेयसीमपि माम् । अपहाय अस्मालोकात अमुं लोकं परलोकम् । कस्माद्धेतोः गतोऽसि ॥२२॥ कल्याणेरिति । यदित्यर्थे यत्तदित्यपि प्रयुज्यते । कल्याणैः मङ्गलैः । शुभैश्चन्दनादिभिर्वा सुवर्णाभरणैर्वा । उचितम् । टी.यु.का अभ्यस्तं यत्तच्छरीरं मयैव परिष्वक्तं नान्यया । एतदद्य क्रव्यादैः श्येनादिभिः विपरिकृष्यते । अत्र मयैवत्यनेन रामस्य दारान्तरं नास्तीति गम्यतेस. ३९ ॥२३॥ अग्निष्टोमेति । वनवासनिवृत्त्यनन्तरं त्वम् आप्तदक्षिणैः पर्याप्तदक्षिणैः अनिष्टोमादिभिर्यज्ञैः । इष्टवान् कृतदेवपूजनो भूत्वा । अग्नि कस्मान्मामपहाय त्वं गतो गतिमतां वर । अस्माल्लोकादमुं लोकं त्यक्त्वा मामपि दुःखिताम् ॥ २२॥ कल्याणैरुचितं यत्तत् परिष्वक्तं मयैव तु । व्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते ॥ २३ ॥ अनिष्टोमादिभिर्यौरिष्टवानाप्तदक्षिणैः । अग्निहोत्रेण संस्कार केन त्वं तु न लप्स्यसे ॥२४॥ प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम् । परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा ॥ २५ ॥ स तस्याः परिष्टच्छन्त्या वधं मित्रबलस्य ते ! तव चाख्यास्यते नूनं निशायर्या राक्षसैर्वधम् ॥ २६ ॥ होत्रेण यज्ञीयवह्निना संस्कार केन हेतुना न लप्स्यसे ? अत्र वनवासात्पूर्वमयाधानाधभावात्तनिवृत्त्यनन्तरमाधानामिष्टोमादिकमनुष्ठाय पश्चात् क्रमप्राप्तायुखसाने यज्ञीयानिभिः संस्कार प्राप्तुं योग्यस्त्वं कथमेवं मध्ये मरणं प्राप्तोऽसीति भावः । अनेन वनवासात्पूर्व रामेण यज्ञादिकं || नानुष्ठितमिति मूच्यते । अयमर्थोऽयोध्याकाण्डे सम्यक्प्रतिपादितः ॥२४॥ प्रव्रज्यामिति । प्रव्रज्या प्रवासम् । “वजयजो वे क्या" इति क्यप् । उपपन्नानां प्राप्तानाम् । त्रयाणां रामादीनां मध्ये एक लक्ष्मणमागतम् । शोकलालसा शोकमन्दा कौसल्या परिप्रक्ष्यति ॥२५॥ स इति। सः लक्ष्मणः। तत् स्मर । हे काकुत्स्थ ! दु:खितां मामपि नयेति सम्बन्धः ॥ २१ ॥ २२ ॥ कल्याणैरिति । यत्वदीयं कल्याणैर्मङ्गलैरुचितं यत् तच्छरीर मयैव परिवक्तं तदेवाय क्रव्यादेर्विपरिकृष्यत इति सम्बन्धः ॥ २३ ॥ अग्निहोत्रेण वैतानामिना ॥ २४॥ प्रव्रज्या प्रवासम् ॥ २५ ॥ मित्रबलस्थ वानरबलस्य ॥२६॥ ॥१०६३ स-वामपहाय अगतिमताम् अगतिरिति मतां गतिरहितति सम्मतां मा रमारूपिणी माम । दुःखितां तद्विद्यमानां मां कस्मात्यक्त्वा गत इत्यन्वयः । दुःखातिशयादा पुनरुक्तिः । " परिहासे प्रलापे च बागनापि दृश्यते ।" अनर्थी निरर्था । चरितार्थत्वेनानाधिकार्थेति दीपिकान्याख्यानात् ॥ २२ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy