________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स०॥
वा.रा.भ. संक्रमाधारार्थ परिखासु स्थापितैः स्तम्भैः वेदिकाभिः रक्षिजनाधाराभिर्वितर्दिकाभिः ॥ १८ ॥ प्रकृतिसम्पन्नः द्यूतादिव्यसनरूपविचाररहितः अप्रमत्तः सावधानः । बलानां सैन्यानाम् । अनुदर्शने प्रतिदिनमवलोकननिमित्तम् । उत्थितः जागरूकः । स्वयं युयुत्सुः सर्वदा युद्धोद्यतः, तिष्ठतीति ।
| टी.यु. शशेषः ॥ १९ ।। लङ्का पुनः लङ्का नु. निरालम्बा टङ्कच्छेदममृगीकृतत्रिकूटशिखरस्थितत्वादारोहणालम्बनरहिता। देवदुर्गा देवैरपि दुष्पापा । लका।
स्वयं प्रकृतिसम्पन्नो युयुत्सू राम रावणः । उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने ॥ १९॥ लङ्का पुनर्निरालम्बा देवदुर्गा भयावहा । नादेयं पार्वतं वान्यं कृत्रिमं च चतुर्विधम् ॥ २०॥ स्थिता पारे समुद्रस्य दूरपारस्य राघव । नौपथोऽपि च नास्त्यत्र निरादेशश्च सर्वतः॥२१॥ शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा। वाजिवारणसम्पूर्णा लङ्का
परमदुर्जया ॥ २२ ॥ परिखाश्च शतघ्न्यश्च यन्त्राणि विविधानि च । शोभयन्ति पुरीं लङ्का रावणस्य दुरात्मनः ॥२३॥ नादेयादिरूपेण चतुर्विषं दुर्ग च चतुर्विधदुर्गप्राकारखतीत्यर्थः । नादेयं नयां भवम्, जलदुर्गमित्यर्थः । पार्वतं पर्वतस्थम् । बनानां समूहो वन्या तत्स। सम्बन्धि वान्यम् । कृत्रिम क्रियया निवत्तम् । प्राकारपरिखादिमत स्थलमित्यक्षरार्थः ॥२०॥ दूरे पारं यस्य सः दूरपारः तस्य, विशालस्येत्यर्थः। पारे। दक्षिणतीरे स्थिता । अब समुद्रे । नौपथः नौसञ्चारश्च नास्ति । अत एव सर्वतः निरादेशश्च, आदेशो वार्तासञ्चारः तद्रहितः अयं देश इत्यर्थः ॥२१॥ वनगिरिदुर्गवतमाह-शैलाय इति ॥ २२ ॥ कृत्रिमदुर्गदत्त्वमाह--परिखा इति ॥ २३ ॥ क्षिप्यन्ते, ततस्त्रायन्ते पुरी रक्षन्तीत्यर्थः । यद्धा तेर्यन्त्रैः परिखा समन्ततः अवकीर्यन्ते । परेषा परिखामुख्नेन प्राकारसमीपप्राप्तिनिवारणार्थ शिलादयो विक्षि प्यन्ते अतस्तत्र द्वारेषु संक्रमास्त्रायन्ते, पुरी रक्षन्तीत्यर्थः ॥ १७ ॥ १८॥ प्रकृतिमापन्नः स्वभावस्थः अक्षोभ्यान्तःकरण इत्यर्थः । उत्थितः जागरूकः । अप्रमत्तः प्रमादरहितः, सावधान इत्यर्थः । यदा रावणो युयुत्सुर्भवति तदा तस्मिन संक्रमे सेनादर्शनार्थ तिष्ठतीति भावः ॥ १९ ॥ निरालम्बा अतिक्षणोत्तुङ्गत्रिकूट स्थितत्वादारोहणालम्वनरहितेत्यर्थः । देवदुर्गा देवैरपि दुष्पापा । चतुर्विधदुर्गमत्रास्तोत्याह-नादेयमिति ॥ २०॥ दूरपारस्य दूरस्थितपरतीरस्य समुद्रस्य पारे स्थिता। नौपथश्चापि नास्ति नोसबारमार्गोऽपि नास्ति, अत एव सर्वशो निरादेशच सर्वदिग्वार्ता सञ्चाररहित प्रदेश इत्यर्थः । अनेन जलदुर्गवत्वं यचितम् । ॥२१॥ शैलाने रचितेत्यनेन वनगिरिदुर्गवत्वं सूचितं भवति ॥ २२ ॥ परिखान्यादिना कृत्रिमदुर्गवत्वं सूच्यते ॥ २३॥
स-निरालम्बा अम्बरलम्बिनीति निरालम्पस निगा नितरा पढ़ा इमि पात्रत् । भान्छन पर्वतशिवरादिका बानो यस्याः सा देवा देवानामपि दुस्सामना । निरालम्बादेव प्रतीपमाना Iolऽनयामाबादेव दुर्गेति वा । दुर्गों दुष्टा गतिमा गोदाव प्रातो वा तस्य'भषावहेति वा ॥२०॥
For Private And Personal Use Only