________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
Jok
साधुवृत्तायाः सम्यग्जीवनवत्याः । ममाग्रतस्त्वं मृतोऽसि । मद्वैगुण्यहेतुकं त्वन्मरणमिति भावः । सुवृत्तेत्यनेन त्वद्वैगुण्यहेतुकं न भवतीति । पज्ञापितम् ॥ ९ ॥स्वस्य वैगुण्यसद्भावे निदर्शनमाह-दुःखादिति । दुखाइःखम् अत्यन्तदुःखम् । प्रपन्नायाः वनप्रस्थानं प्रथमं दुःखम, तस्मादपि । दुःखं रावणेनापहरणम्, तत् प्राप्ताया इत्यर्थः । सम्प्रति भर्तृमरणेन शोकसागरे निमनायाः । इयं च षष्ठी “यस्य च भावेन भावलक्षणम्" इत्यस्मि ।।
दुःखाहुःखं प्रपन्नाया मनायाः शोकसागरे। यो हिमामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः॥१०॥ सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव । वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता ॥ ११॥ आदिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम । अनृतं वचनं तेषामल्पायुरसि राघव ॥ १२॥
अथवा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव । पचत्येनं यथा कालो भूतानां प्रभवो ह्ययम् ॥ १३॥ वर्थे । शोकसागरे मनायाः शोकसागरे मनायां मयि । दुःखाडुःखं प्रपन्नायाः प्रपन्नायां सत्याम् । यो मां बातुमुद्यतः स त्वमपि विनिपातित इति । सम्बन्धः ॥ १०॥ न केवलं ममैव दुःखम्, मातुश्चेत्याह-सति । सा मम श्वश्रूः कौसल्या वत्सला घेनुर्यथा धेनुरिव त्वया हतेन पुत्रेण वत्सेनेव विवत्सा कृता ॥ ११॥ रामानु०-वत्सेनेव त्वया धेनुर्यथा धेनुरिव सेति यथेवशब्दयोनिर्वाहः ॥ ११॥ यः ब्राह्मणः दीर्घमायुरित्यादिष्टम् उपदिष्टम् । तेषां वचन मनृतमासीत् । अनृतत्वे हेतुमाह अल्पायुरसीति । अचिन्त्यपराक्रमेत्यनेन ते पराक्रमं दृष्ट्वा तैरुक्तम्, न तु शास्त्रं दृष्ट्वेति गम्यते ॥ १२॥ अथवा तेषामनृतवादित्वं नास्त्येव किन्तु तवैव भाग्यविपर्यासात्तेषामपि प्रज्ञा नष्टेति पक्षान्तरमवलम्बते-अथवेति । प्रभवत्यस्मादिति प्रभवः । भूतानां अग्रतः संवृत्तः, ममापचारं विनैव कथं मृतोऽसीत्यर्थः ॥९॥ दुःखादित्यादिसार्धश्लोक पकं वाक्यम् । यस्त्वं मां बातुमुद्यतः सोऽपि त्वं संहत्य राक्षसर्विनि पातितस्सन मम कारणानिहतः । अतो दुःखाद् दुःखं प्रपन्नायाः शोकसागरे मनायाः मम, इतः परं मरणमेव वरमिति शेषः ॥१०॥ वत्सला कौसल्या वत्सन त्वया । धनुर्यथा धेनुरिव विवत्सा कृतेति योजना ॥ ११॥ आदिष्टमिति । अनृतत्वे हेतुमाह अल्पायुरसीति ॥१२॥ अथवा न तेषामन्तवादित्वम्, तव भाग्यविपर्ययात JI स-प्राज्ञस्यापि सतस्तव बुद्धिमञ्चन सम्प्रतिपत्नस्यापि तव प्रक्षा नश्यत्यथवा नष्टा किमित्यर्थः । अन्ययानामनेकार्यत्वादथवेति किमर्थः । एतादृशस्यापि बुद्धिभंश ईशायत्त प्रत्याह-पचतीति । हि यतः ।
भूतानां कालः प्रभवः उत्पादकः । भूताना कालः संहारकश्च । तत एनं भूतसई पचति पाचयति । तत्तत्कर्मानुरोधेन बुद्धिग्रंशं वा सद् बुलिं वा दवा तत्तत्फलं भोजपति । अथवा मधवेति श्लोकः पूर्वोक्तपक्ष एवं
वा नश्यति महार मनाया भाव । इसाइविं प्रपन्नामा बस कोसल्या त्सुख दीपमापरित्यविश्व इति मन्यते ।
For Private And Personal Use Only