________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अथ सीताप्रलापो द्वात्रिंश-सा सीतेत्यादिश्योकत्रयमेकं वाक्यम् । हनुमता पूर्व कथितम् । सुग्रीवप्रतिसंसर्ग रामस्य सुग्रीवप्रतिसम्बन्धम् ।। रावणमुखाच्छुत्वेति शेषः । यद्वा दृष्ट्वा ज्ञात्वेत्यर्थः । ज्ञानं च सुग्रीवप्रतिसम्बन्धस्य स्मरणम् । अन्यत्र साक्षात्कारः ॥ १॥ नयने इति द्वितीया । भर्तुः। सदृशम् भर्तुर्मुखसदृश मित्यर्थः । इदं नयनादावप्यन्वेति । केशान्तदेशं ललाटम् ॥२ ॥ अभिज्ञानैः चिह्नः। "प्रज्ञानं चाप्यभिज्ञानम्" इत्यमरः। अभि
सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् । सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ॥१॥ नयने मुखवर्ण च भर्तुस्तत्सदृशं मुखम् । केशान केशान्तदेशं च तं च चूडामणि शुभम् ॥२॥ एतैः सर्वेराभिज्ञानरभिज्ञाय सुदुःखिता। विजगहेऽत्र कैकेयी कोशन्ती कुररी यथा ॥३॥
सकामा भव कैकेयि हतोऽयं कुलनन्दनः । कुलमुत्सादितं सर्वं त्वया कलहशीलया ॥४॥ ॥ज्ञाय तदेव शिर इति प्रत्यभिज्ञायेत्यर्थः । अत्र रामविषये ॥ ३॥ सकामेति । हे कैकेयि ! सकामा भव, सम्पूर्णकामा भवेत्यर्थः । कः काम इत्यत्राह
त्यादि साश्लोक पकं वाक्यम् । हे भद्रे हे अमूढे हे सर्वज्ञे ! एता मिथ्याकल्पितरामविपद्विषयिणी मति विसृज । मम मद्भार्याणां च ईश्वरी भव । अल्पपुण्ये निवृ सार्थे नष्टपुरुषार्थे । पण्डितमानिनि मुढे मृते मृतकल्पे एतादृशविशेषणविशिष्टे मयि, कृपयेति शेषः । किं यद्यर्थे । एवं न करिष्यसि यदि दुःखं न त्यजसि यदी त्यर्थः । तयह सद्यो मरिष्यामीति शेषः । नन्वेता राक्षस्यः किमिति रामविपत्ति कथयन्तीत्याशय तदसहमानः कृषित आह-श्रुण्विति । भर्तृवधं भर्ववधविषय | वचनमित्यर्थः । त्वं शृणु, अहं त्वेतादृशमिथ्यावचनं श्रोतुं न सह इति शेषः। रामवधविषयराक्षस्युक्तिरसङ्गतेति दर्शयितुं राक्षस्युक्ति स्वयमनुवदति-'समायातः
समद्रान्तं मा हन्तं किल राघवः' इत्यारभ्य 'क्षतजारजोध्वस्तमिदं चास्याहृतं शिरः इत्यन्तेन मोहन्तं किल राघव इत्यत्र किलशब्दो'वानरेशप्रणीतेनाया साय एवं तब-हतो भर्ता ससैन्यो मम सेनया' इत्यन्तं सर्वत्र योज्यः। तहि राक्षस्फुक्तिः सर्वात्मना मिथ्या किमित्याशय, नहि त्वमोहनार्थ राक्षसेर्मायया राम|
शिरआदिकं कल्पितमित्याशयेनाह-क्षतजामिति । देव्यास्तच्छिरोदिक्षायो तदानेतुं राक्षसस्याहाने राक्षसी नियोजयति-ततः परमदुईर्ष इत्यादिना । अग्रतः। कुर्विति अवस्था पश्चिमा मर्तुः इत्याद्युक्तिरितरराक्षसवश्चनाय ज्ञातव्या । स विद्युजिहेनेत्यस्य वास्तवार्थस्तु-मे वशानुगेत्यत्र अवशानुगति छेदः। हे मे लक्ष्मी अवशानुगा अस्य विष्णो रामस्य वशमनुगच्छतीत्यवशानुगा भवेत्यर्थः ॥४५॥ इति श्रीमहेश्वरती० श्रीरामायणतत्त्व युद्धकाण्डव्याख्यायाम् एकत्रिंशःसर्गः॥३१॥ सेति । सुग्रीवप्रतिसंसगै हनुमता पूर्व कथितनुप्रीवरामसम्बन्धं दृष्ट्वा ज्ञात्वा, रावणाच्छुत्वेति वा शेषः॥१॥ केशान्तदेशं ललाटम् । अभिज्ञानेर्लक्षणेरभिज्ञाय ॥२-0M
For Private And Personal Use Only