SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir उपास्यमानाम् अनुव्रताम् ॥ १२॥ उपमृत्येति । प्रहर्षे नाम कीर्तयन् प्रहर्षवार्ता कीर्तयन्त्रिव । नामेत्यपरमार्थे ॥ १३॥ वल्गसे जल्पसि, मां निष्ठुरमवद इत्यर्थः ॥१४॥ मूलम् आधारभूतम् । सर्वतः कात्स्न्ये न । व्यसनेन निमित्तेन, प्रार्थनां विनेत्यर्थः॥१६॥मृतेन रामेण । भवस्वेत्यात्मनेपद | ततो दीनामदैन्याही ददर्श धनदानुजः । अधोमुखीं शोकपरामुपविष्टां महीतले ॥११॥ भर्तारमेव ध्यायन्ती मशोकवनिकां गताम् । उपास्यमानां घोराभी राक्षसीभिरितस्ततः ॥ १२॥ उपसृत्य ततः सीता प्रहर्षे नाम कीर्तयन् । इदं च वचनं धृष्टमुवाच जनकात्मजाम् ॥१३॥ सान्त्य माना मया भद्रे यमुपाश्रित्य वल्गसे।खरहन्ता स ते भर्ता राघवः समरे हतः ॥१४॥ छिन्नं ते सर्वतो मूलं दर्पस्ते विहतो मया । व्यसनेनात्मनः सीते मम भार्या भविष्यसि ॥ १५॥ विसृजेमा मतिं मूढे किं मृतेन करिष्यसि ।भवस्व भद्रे भार्याणां सर्वासामश्विरी मम ॥१६॥ अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि । शृणु भर्तृवधं सीते घोरं वृत्रवधं यथा ॥ १७ ॥ समायातः समुद्रान्तं मां हन्तुं किल राघवः । वानरेन्द्रप्रणीतेन बलेन महता वृतः ॥ १८॥ मार्षम् ॥ १६॥ निवृत्तार्थे एतावत्पर्यन्तं निवृत्तपुरुषार्थे । पण्डितमानिनि । “क्यङ्मानिनोश्च" इति हस्वत्वम् ॥ १७ ॥ समुद्रान्तं समुद्रतीरम् । सम्बन्धः ॥३-१२ ॥ उपमृत्योति । प्रहर्ष नाम कीर्तयन् प्रहर्ष कीर्तयन् हे सीते! इति सम्बोधयन् ॥१३॥१४॥ छिन्नमिति । सर्वतः कात्स्न्न , आत्मनः तव व्यसने नव हेतुना मम भार्या भविष्यसि, मत्प्रार्थनां विना त्वमेव मम नार्या भविष्यसीति भावः ॥ टीका-ते म्लन् अस्मदपरिग्रहनिदान सर्वथा सर्वप्रकारेण छिनम् । ते दर्पश्च मया विहतः । एवं करणेन किं ते जारी रात्राह-आत्मनस्तव व्यसनेन मम भार्या भविष्यति, गायत्तराभावात्स्वयमेवेति शेषः ॥ १५ ॥ एना मतिं रामविषयां मतिम् । भवस्व मवेत्यर्षः ॥ १९॥ निवृत्ताये निवृत्तपुरुषायें । कथमिदं त्वया साधितमिति चेदुपायेनेत्याह शृष्विति ॥ १७ ॥ वानरेन्द्रेण प्रणीतेन आनीतेन ॥ १८ ॥ १९ ॥ पा. राक्षसीभिर्वृतां सीतां पूर्णचन्द्रनिभाननाम् । उत्पातमेघजालाभिश्चन्द्ररेखामिवावृताम् ॥ भूषणरुत्तमैः कश्चिन्मङ्गलार्थमलंकृताम् । चरन्ती मारुतोतां शिवां पुष्पलतामिः ॥ हर्षशोकान्तरे मनां विधादस्य विलक्षणाम् । स्विमितामिव गाम्भीर्यानदी भागीरथीमिव ।। इत्यधिकः पाठः केपुचित्युस्तकेषु दृश्यते ।। For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy