________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
www.kobatirth.org
टी.यु.का.
बा.रा.भू. ॥११॥
अथ सीतामोहनमेकत्रिंशे । कथासङ्घटनाय पूर्वसोक्तमनुवदति-तत इति । स्पष्टः॥१॥रामानु-ततस्तमक्षोभ्यवलमित्यनुवादः पूर्वसर्गादौ च कृतः। पूर्वमेव मया सृष्टो जाम्बवानृक्षपुङ्गवः । जृम्भमाणस्य सहसा मम वक्रादजायत ॥ इति जृम्भमाणपितामहवक्रादुत्पन्नत्वेन प्रसिद्धस्य जाम्बवता पूर्वसर्गे गगदपुत्रत्वेनाभिधानाद्विरोधः स्फुरति . पूर्वसर्गमन्तरेणापि कथा सङ्गच्छते । तथापि स्थितस्य गतिश्चिन्तनीयेति न्यायेन पूर्वसों व्याख्यातः ॥ १॥ चाराणां चारेभ्यः । जातोद्वेगः जातसम्भ्रमः । सचिवान् मन्त्रिण
ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः। सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ १॥ चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् । जातोरेगोऽभवत् किञ्चित् सचिवानिदमब्रवीत् ॥२॥ मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमा हिताः । अयं नो मन्त्रकालो हि संप्राप्त इति राक्षसाः॥३॥ तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम् । ततः स मन्त्रयामास सचिवै राक्षसैः सह ॥ ४ ॥ मन्त्रयित्वा स दुर्धर्षः क्षमं यत् समनन्तरम् । विसर्जयित्वा सचिवान प्रविवेश स्वमालयम् ॥५॥ ततो राक्षसमाहूय विद्युज्जिा महाबलम् । मायाविदं महामायः प्राविशद्यत्र मैथिली ॥६॥ विद्युज्जिह्व च मायाज्ञमब्रवीद्राक्षसाधिपः । मोहयिष्यावहे सीतां मायया जनकात्मजान ॥७॥ शिरो मायामयं गृह्य राघवस्य निशाचर । त्वं मां समुपतिष्ठस्व महच्च सशरं धनुः ॥८॥ एवमुक्तस्तथेत्याह विद्युजिह्वो निशाचरः। [ दर्शयामास तां मायां सुप्रयुक्तां स रावणे । ] तस्य तुष्टोऽभवदाजा प्रददौ च विभूषणम्
॥९॥अशोकवनिकायां तु सीतादर्शनलालसः । नैतानामधिपतिः संविवेश महाबलः ॥ १०॥ समीपस्थान् ॥२॥ हे राक्षसाः! अयं नो मन्त्रकालः संप्राप्तः इति हेतोः मन्त्रिणः समायान्विति इदं वाक्यमब्रवीदिति पूर्वेण सम्बन्धः । यदा इद र मब्रवीदित्यस्य वाक्यान्तस्थेनेतिशब्देन संबन्धः। राक्षसा इत्युत्तरशेपः। अथवा हे मन्त्रिणः! भवन्तः आयान्तु समीपमिति सचिवानब्रवीत् । राक्षसा इति । मन्त्रिविशेषणम् । सचिवै राक्षसरित्यनुवादात् । सुसमाहिताः नीतिकुशला इत्यर्थः ॥३॥४॥ मन्त्रयित्वेति । समनन्तरं रामस्य समीपागमनानन्तरम् । यत् क्षमं कर्तुमुचितं तन्मन्त्रयित्वेति योजना ।।५-७॥ शिर इति । गृह्य गृहीत्वा ॥८॥ तस्य तस्मिन् ॥ ९॥ लालसः साभिलाषः ॥१०॥११॥ १॥ चाराणामिति । चाराणां चारेभ्यः ॥२॥ हे राक्षसाः! अयं नो मन्त्रकालः सम्प्राप्त इति हेतोः मन्त्रिणः समायान्त्वितीदं वाक्यमब्रवीदिति पूर्वेणी
१०१॥
For Private And Personal Use Only