SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kasagarsur Gyanmandir www.kobatirth.org सम्प्रश्नः परीक्षणम् । अत्र वानरेषु ॥६॥ प्रविष्टमात्रे प्रविष्ट एव । अचारिते चाराविषयीकृते ॥७॥ बलादित्यादि । रक्षोभिः विभीषणसचिवः। टी.यु,को. विचालितः भुवि परिवर्तितः॥८॥ परिणीतः परितो नीतः। सर्वतः परिणीय सर्वेषां निकटे चारोऽयमिति घोषणपूर्वकं परिणीयेत्यर्थः । रामसंसदं... रामसभाम् ॥ ९ ॥ विह्वलः मूञ्छितः । मूर्छानिवृत्तावपि चलितेन्द्रियः । याचमानः, वाणमिति शेषः । परित्रात इत्यनुवादात् ॥१०॥ राघवे । विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः । नापि सम्भाषितुं शक्याः सम्प्रश्नोऽत्र न लभ्यते ॥६॥ सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः । प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन्नचारिते ॥ ७ ॥ बलाद् गृहीतो रक्षोभिर्बहुधाऽस्मि विचालितः । जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम् ॥ ८॥ परिणीतोऽस्मि हरिभिर्बलवद्भिरमर्षणैः। परिणीय च सर्वत्र नीतोऽहं रामसंसदम् ॥ ९॥ रुधिरादिग्धसर्वाङ्गो विह्वलश्चलितेन्द्रियः। हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः ॥१०॥राघवेण परित्रातो जीवामीति यदृच्छया॥११॥ एष शैलैः शिलाभिश्च पूरयित्वा महार्णवम् । द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः ॥१२॥ गरुडव्यूहमास्थाय सर्वतो हरिभिर्वृतः । मां विमृज्य महातेजा। लङ्कामेवाभिवर्तते ॥१३॥ पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु। सीतां वाऽस्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम्॥१४॥ णेत्यर्धम् । जीवामीति यदृच्छया, इदानी जीवनं यादृच्छिकमित्यर्थः । यद्वा इतीति स्वशरीरप्रदर्शनम् । 'अयथावच्च ते वर्णो दीनश्वासि निशाचर' इति । ह्युक्तम् ॥ ११ ॥ एप इति । द्वारमाश्रित्य तिष्ठतीति वर्तमानसामीप्ये वर्तमानवत्प्रयोगः ॥ १२॥ गरुडेति । स्पष्टः ॥ १३ ॥ पुरा प्राकारम् आयाति, आयास्यतीत्यर्थः । " यावत्पुरानिपातयोर्लट्" । एकतरं द्वयोरेकम् । " एकाच प्राचाम् " इति तरप । एकतरमित्युक्तं विवृणोति सीतामिति ॥ १४॥ हरिभिरिति । हरिभिर्वध्यमानो जीवामीति कृताचालिस्सन याचमानोऽहं यहच्छया राघवेण परित्रात इति सम्बन्धः ॥ १०-१३ ॥ पुरेति । प्राकारं पुरा आयाति सा-गरुडभ्युदमास्थाव प्रस्थानसमयत्वात् साक्षागरुडारोहे ज्ञातभगवचो रावणः प्रपन्नश्चेदवतारव्यापारानिष्पादन स्यादिति न्यूहमिषेण तं विरचष्य तत्र स्थित इति ध्वनिः ॥ १३ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy