________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
9.टी.यु.का बा.रा.भू. सविनयोक्तिद्योतनाय राक्षसाधिपमित्युक्तम् ॥ १॥ न्यग्रोधान कटार । गाङ्गेयान् गङ्गातटरूहान् । हैमवतान् हिमवत्पर्वतोद्भवान् । दैत्यदानवसङ्काशा ४॥दित्यदानवतुल्यबलाः॥२॥३॥ शङ्कवृन्दादिस्वरूपमुत्तरत्र स्वयमेव वक्ष्यति । वृन्दशतादिसङ्ख्याः , सन्तीति शेषः॥४॥ सुग्रीवसचिवाः सुग्रीवसहायाः०२८
"मन्त्री सहायः सचिवः" इत्यमरः । देवगन्धर्वैः देवेभ्यो गन्धर्वेभ्यश्चेत्यर्थः । उत्पन्नाः कामरूपिण इति । कामरूपित्वेन उत्पन्ना इत्यर्थः। पूर्व कामरूपित्व स्थितान् पश्यसि यानेताम् मत्तानिव महाद्विपान । न्यग्रोधानिव गाङ्गेयान सालान हैमवतानिव ॥२॥ एते दुष्प सहा राजन बलिनः कामरूपिणः । दैत्यदानवसङ्काशा युद्धे देवपराक्रमाः ॥३॥ एषां कोटिसहस्राणि नव पञ्च च सप्त च । तथा शङ्खसहस्राणि तथा वृन्दझुतानि च ॥४॥ एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा । हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः॥५॥ यौ तौ पश्यसि तिष्ठन्तौ कुमारी देव रूपिणौ । मैन्दश्च द्विविदश्चोभौ ताभ्यां नास्ति समो युधि ॥६॥ ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ । आशंसेते युधा लङ्कामेतौ मर्दितुमोजसा ॥७॥ [यावेतावेतयोः पार्थे स्थितौ पर्वतसन्निभौ । सुमुखोऽसुमुखश्चैव मृत्युपुत्रौ पितुः समौ । प्रेक्षन्तौ नगरी लङ्का कोटिभिर्दशभिर्वृतौ ॥] यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम् । यो बलात् क्षोभयेत् क्रुद्धः समुद्रमपि वानरः
॥८॥ एषोऽभिगन्ता लङ्काया वैदेह्यास्तव च प्रभो। एनं पश्य पुरा दृष्टं वानरं पुनरागतम् ॥ ९॥ मुक्तम् । तस्य इदानीमौत्पत्तिकत्वमुच्यत इति न पुनरुक्तिः॥५॥ कुमारो युवानौ । देवेति रावणं प्रति संबुद्धिः। रूपिणी प्रशस्तरूपौ। प्रशंसायां मत्वर्थीय इनिप्रत्ययः। यो पश्यसि तो मेन्दश्च द्विविदश्चेत्युच्येते इत्यर्थः। युधि ताभ्यां समो नास्तीत्यत्र हेतुं दर्शयति-ब्रह्मणेति । समनुज्ञातो सन्तौ अमृतप्राशिना । वित्यर्थः ॥६॥७॥ हनुमन्तं वर्णयति-यं वित्यादिना । प्रभिन्न मत्तम् । "प्रभिन्नो गर्जितो मत्तः" इत्यमरः ॥८॥अभिगन्तेति । वैदेहीपक्षे अभिगमनम्।
गानेयान गङ्गातटरूहान् ॥ २॥ ३॥ एषा कोटीति सुग्रीवसचिवसङ्ख्या । सर्वबलसचा तु सर्गान्ते वक्ष्यति ॥४॥५॥ याविति । कुमारी तरुणी ॥६ 17प्रभिन्न मत्तम् ॥८॥ष हनुमान लव लङ्काया अभिगन्ता, वैदेह्या आभिगन्ता अन्वेषी ॥९॥१०॥
॥२४॥
For Private And Personal Use Only