SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kalassagarsun Gyanmandir भा.रा.भ. ही ... यूथपो हरो नाम ॥२॥३॥ यमित्यादिसाघश्लोक एकान्वयः । यं हरम् । हरस्य हरिराजकिकरत्वेन तदीया अपि यूथपा हरिराजकिकरा एवेति न विरोधः॥४॥ऋक्षसेनां वर्णयति-नीलानित्यादि । अनिर्देश्यान प्रत्येकं निर्देष्टुमशक्यान् । परं पारमिवोधेः समुद्रस्यापरं तीरमिव स्थितमित्यर्थः। विपमेषु निनोन्नतप्रदेशेषु ॥५-७॥ पर्जन्यः वर्षदेवता ॥८॥९॥ यवीयान् कनिष्ठः, अपमिति शेषः। विशिष्टः अधिकः॥ १० ॥ गुरुवर्ती गुरु यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः । दुमानुद्यम्य सहसा लङ्कारोहणतत्पराः। यूथपा हरिराजस्य किङ्कराः समुपस्थिताः॥ [ एष कोटिसहस्रेण वानराणां महौजसाम् । आकक्षिते त्वां सङ्ग्रामे जेतुं परपुरंजय।] ॥४॥ नीला निव महामेघांस्तिष्ठती यांस्तु पश्यसि ॥५॥ असिताञ्जनसङ्काशान् युद्धे सत्यपराक्रमान् । असङ्ख्येयाननिर्देश्यान् परं पारमिवोदधेः॥६॥ पर्वतेषु च ये केचिद्विषमेषु नदीषु च । एते त्वामभिवर्तन्ते राजन्नृक्षाः सुदारुणाः॥७॥ एषां मध्ये स्थितो राजन् भीमाक्षो भीमदर्शनः । पर्जन्य इव जीमूतैः समन्तात् परिवारितः ॥८॥ ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदा पिबन् । सर्वाणामधिपतिधूम्रो नामैष यूथपः ॥९॥ यवीयानस्य तुभ्राता पश्यैनं पर्वतोपमम् । भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमैः॥१०॥स एष जाम्बवान्नाम महायूथपयूथपः। प्रक्रान्तो गुरुवर्ती च संप्रहारेष्वमर्षणः ॥ ११॥ एतेन साह्यं सुमहत् कृतं शक्रस्य धीमता । देवासुरे जाम्बवता लब्धाश्च वहवो वराः॥१२॥ आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाःशिलाः । मुश्चन्ति विपुलाकारा न मृत्योरुद्रिजन्ति च ॥१३॥ शुश्रूषकः ॥१३॥ रामानु०-संघहारेषु युद्धेषु । “संग्रहाराभिसंपातकलिसंस्कोटसंयुगाः" इत्यमरः ॥ ११ ॥ देवासुरे देवासुरयुद्धे ॥१२॥ जाम्बवतः सैनिकान् वर्णयति लाल जातिः ॥ ३॥ ४॥ नीलानित्यादि ऋक्षास्तुदारुणा इत्यन्तमेकं वाक्यम् । महोदधेः परं पारमिव अनिर्देश्यान् नीलान् महामेधानिष तिष्ठतः असिता अनसङ्काशान् यान पश्यसि ये केचित्पर्वतेषु नदीषु च वर्तन्ते एतेषु दारुणा अनास्वाममिवर्तन्ते स्वदभिमुखं वर्तन्त इति सम्बन्धः ॥५-७ ॥ एषामित्यादि लोकद्वयमेकं वाक्यम् ॥८॥९॥ यवीयानस्येत्यारभ्य लब्धाश्च बहवो बरा इत्यन्तमेकं वाक्यम् । अस्य धूवस्य । यषीयान कनिष्ठः । गुरुवर्ती गुरुशुभएकः। सम्पहारेषु युद्धेषु । सायं साहाय्यम् ॥ १०-१२ ॥ अथ तत्सैन्यवर्णनम्-आरुह्येति । उद्विजन्ति बिभ्यति ॥ १३ ॥ स०-अस्य भूषस्य । यवीयान् कनिष्ठः । रूपेण मक्षाकारेण । विशिष्टः उत्तमः । एतेन जाम्बवन्त इव धूमस्यापि ब्रह्मजातत्वं ज्ञायते । बालकादे अंशाक्तरणप्रताचे गुण ज्येष्ठत्वालाम्बवत एवोक्तिः । सौहार्दाढ़ातेव वा ॥१०॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy