________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyanmandir
IM“धातुर्मनश्शिलाघदेगैरिकं तु विशेषतः" इत्यमरः । तद्वर्ण इवाभा यस्येति विग्रहः । गैरिकवर्ण इवाभातीति गैरिकवर्णाभमिति वा । पुष्यति युद्धहर्षा
दभिवर्धयतीत्यर्थः॥४६॥ १७ ।। उपसंहरति-एत इति । यूथपाः अङ्गदादयः। यूथपश्रेष्ठाः सुग्रीवादयः । एषां यूथपानां यूथानि भागशः पृथक विद्यन्त इति शेषः ॥ १८ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पदिशः सर्गः ॥२६॥
गवयो नाम तेजस्वी त्वां क्रोधादभिवर्तते। एनं शतसहस्राणि सप्ततिः पर्युपासते । एषैवाशंसते लङ्का स्वेनानीकेन मर्दितुम् ॥ ४७॥ एते दुष्प्रसहा घोरा बलिनः कामरूपिणः । यूथपा यूथपश्रेष्ठा एषां यूथानि भागशः ॥१८॥ इत्यारे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयुद्धकाण्डे षडिशः सर्गः ॥२६॥
तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् । राघवार्थ पराकान्ता ये न रक्षन्ति जीवितम् ॥ १॥ स्निग्धा यस्य बहुव्यामा वाला लांगूलमाश्रिताः। ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः ॥२॥
प्रगृहीताः प्रकाशन्ते मूर्यस्येव मरीचयः । पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः॥३॥ पुनरुक्तेभ्योऽप्युत्कृष्टान् प्रधानथूथपतीन् वक्तुं प्रतिजानीते-तास्त्वित्यादि। ये राघवार्थे पराकान्ताः सन्तः जीवितं न रक्षन्ति तान् यूथपान् ते तुभ्यं प्रवक्ष्या मीत्यन्वयः ॥३॥ द्वाभ्यां हरं वर्णयति-वाला इति । बालाः रोमाणि बहुव्यामाः बहुव्यामप्रमाणाः। व्यामो नाम प्रसारितबाहुद्यप्रमाणम् । प्रगृहीताः उत्क्षिताः। प्रकीर्णाः विरलाः सूर्यस्य मरीचय इव मेवेषु शकचापादिरूपेण प्रमृता रश्मय इव प्रकाशन्ते । कदाचित् पृथिव्यामनुकृष्यन्ते । एष
वर्धयतीति यावत ॥ ४२-४८ ॥ इति श्रीमहेश्वरतीर्थावरचित्तायां श्रीरामायणतत्त्वदीपिकाख्यायो युद्धकाण्डव्याख्यायां पदिशः सर्गः ॥ २६ ॥ ( अत्र सर्ग पच्छेदोऽपाको वृत्तभेदाभावादेकप्रकरणत्वाचेति कतकः ।) तास्त्विति । तेषां प्रसिद्धानां वानराणां मध्ये ये राधवाय जीवितं न रक्षन्ति तान यूथपान प्रेक्षमाणस्य
ते प्रवक्ष्यामि ॥ १ ॥ बहुण्यामाः अतिदीर्घा वालाः। सिताः लिष्टाः। प्रकीर्णाः विलिष्टाः ॥ २ ॥ प्रगृहीता उत्क्षिप्ताः । एष हरो नामेत्यन्वयः । इरो
For Private And Personal Use Only