________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
एवं मानुषभावनानुसारेण समुद्रस्य दुस्तरत्वेन शोकापनोऽपि सुहदुपदेशेन प्रतिष्ठापितों रामः नीतिशास्त्रानुसारेण संहार्यशवदुर्गस्वरूपशोधनाय ।। पृच्छति--सुग्रीवस्येत्यादिना । सारग्राहित्वमाह परमार्थविदिति । हे तुमत् युक्तियुकन् । वचः श्रुत्वा प्रतिनमाह ॥ १॥ तपसा तपःप्रभावेन । तरसेति पाठे तरसा वेगेन । लङ्घने तरणे ॥ २॥ एवमुपायचिन्तनेन समुद्रस्प दुस्तरत्वमविगणय्य दुर्गस्वरूपं पृच्छति-कतीति । दुर्गायाः दुष्पापायाः लङ्कायाः कति।
सुग्रीवस्य वचः श्रुत्वा हेतुमत् परमार्थवित् । प्रतिजग्राह काकुत्स्यो हनुमन्तमथाब्रवीत् ॥१॥ तपसा सेतुबन्धेन सागरोच्छोषणेन वा । सर्वथा सुसमर्थोऽस्मि सागरस्यास्य लङ्घने ॥२॥ कति दुर्गाणि दुर्गाया लङ्काया ब्रूहि तानि मे । ज्ञातुमिच्छामि तत्सर्व दर्शनादिव वानर ॥३॥बलत्य परिमाणं चद्वारदुगक्रियामपि । गुप्तिकर्म च लङ्कायां रक्षसां सदनानि च ॥ ४॥ यथासुखं यथावच्च लङ्कायामसि दृष्ट्वान् । सर्वमाचक्ष्व तत्त्वेन सर्वथा कुशलो
ह्यसि ॥५॥ श्रुत्वा रामस्य वचनं हनूमान मारुतात्मजः । वाक्यं वाक्यविदा श्रेष्ठो रामं पुनरथाब्रवीत् ॥६॥ दुर्गाणि कति दुर्गप्राकाराः सन्तीत्यर्थः । जलगिरिवनस्थलात्मकानि दुर्गाणि। तत् दुर्गविशेषवत्वं मे बहि । पूर्वमेवोक्तमित्यत्राह ज्ञातुमिति । तत्पूर्व श्रुतं । सर्वम् । दर्शनादिव प्रत्यक्षत इव । विशदं ज्ञातुमिच्छामि । बलस्य सेनायाः। परिमाणम् इयत्ताम् । द्वारदुर्गकियां द्वारेषु दुर्गक्रियाम् कीलखनन जलोचतवनकरणादिभिः दुर्गमत्वकरणम् । गुप्तिकर्म प्राकारपरिवादिनिर्माणम् । सदनानि गृहाणि । ज्ञातुमिच्छामीति पूर्वेणान्वयः ॥३॥४॥ यथेति । यथासुखं निश्शकम् । यथावत्तत्त्वेन । लायां पूर्वोक्तं सर्व दृष्टवानसि । तत्सेन हरप्रकारेणेव आचक्ष व्यक्तं वद । सर्वथा द्रष्टुं वक्तं च ॥५॥ अथाब्रवीत्।
१॥२॥ कतीत्यादि । दुर्गाया गन्तुमशक्पायाः लायाः कति दुर्गाणि जलगिरिवनस्थलात्मकेषु दुर्गेषु कति दुर्गमाकाराः तानित्यर्थः । ब्रूहि तानीति सम्यक ।। दर्शनादिव प्रत्यक्षत इव । बलस्येत्यादि।परिमाणमियत्ताम् । दारदुर्गक्रिया द्वारेषु दुर्गक्रियाम् कीलखननपरिचयन्त्रविशेषकरणादिकाम् । गुप्तिकर्म प्राकाराट्टालकादि| निर्माणम् ॥३॥४॥ यथातुख विनधम, निश्शङ्कमिति यावत् । यया येन प्रकारेण सर्वथा कुशलोऽसि, बद्रष्टुं चेनि शेषः॥ ५॥ ६॥
सा-परमार्थवत् परमार्थ अवतारमुख्यार्थः रावणमारणादिः तहत् । तबटकमिति यावत् ॥ १॥ति-जपला नमःकार्यपाल्पसिया, अन एक मकलस्यपुरवा तिप्राणिनां बझालोकनपने वक्ष्यमाणं पासनथाले । मैतुबम्पेन गायां गाङ्गेपेन गिरिव । सागरोडोषणेन, दिव्याबवलतः इति शेषः ॥ २॥
For Private And Personal Use Only