________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
क्रोधस्यालम्ज्यले हेतुमाह-निश्चेष्टा इति । निश्चेष्टाः निरुद्योगाःक्षत्रियाः मन्दाःमन्दभाग्याः । चण्डस्य चण्डात् । "चण्डस्त्वत्यन्तकोपनः" इत्यमरःटी.यु.का IMIM२१॥ एवं सेतुबन्धेन सर्वार्थसिद्धेः शोको न कार्य इत्युक्त्वा सेतुबन्धोपायो विचार्यतामित्याद-लडनार्थमिति । लहना लडनहेतुम् । "अर्थः स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धनुश्शाने वस्तुहेतुनिवृत्तिषु ॥” इति वैजयन्ती ॥२२॥ सेतुबन्धोपाये निर्णीते ततः परं सुकरामित्याह
लङ्घनार्थं च घोरस्य समुद्रस्य नदीपतेः। सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय ॥ २२ ॥ सर्व तीर्णं च मे सैन्यं जितमित्युपधारय ॥ २३ ॥ इमे हि हरयः शूराः समरे कामरूपिणः । तानरीन विधमिष्यन्ति शिलापादपवृष्टिभिः ॥ २४॥ कथंचित् सन्तरिष्यामस्ते वयं वरुणालयम् । हतमित्येव तं मन्ये युद्धे समितिनन्दन ॥ २५ ॥ किमुका बहुधा चापि सर्वथा विजयी भवान् । निमित्तानि च पश्यामि मनो मे संप्रहष्यति ॥ २६ ॥ इत्यार्षे
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयुद्धकाण्डे द्वितीयः सर्गः ॥२॥ सर्वमिति । अर्धमेकं वाक्यम् ॥ २३ ॥ उक्तेऽर्थे पूर्वोक्तं हेतुमनुवदति-इमे हीति । विधमिष्यन्ति वक्ष्यन्ति ॥ २४ ॥ मा भूत्सेतुबन्धः प्रकारान्तरेणापि । समुद्रं तीत्वा शत्रून् हनिष्यामीत्याह--कथंचिदिति । कथंचित् केनाप्युपायेन । नन्दतीति नन्दनः। नन्द्यादित्वात् ल्युः । समित्यां युद्धे नन्दन युद्धो त्सुकेति यावत् ॥२५॥ निमित्तानुसारेणापि भवतो जयसिद्धिरित्याइ-किमुक्त्वेति । सर्वथा सेतुं बहा अबहावा । निमित्तानि नेत्रस्फरणादीनि । मनो मे संप्रहष्यतीति । मनःसंप्रहर्पश्च कार्यप्तिद्धिनिमित्तमिति भावः॥२६॥ इति श्रीगोवि० श्रीरामा० रत्नकिरीटा युद्धकाण्डव्याख्याने द्वितीयः सर्गः॥२॥ क्रोधालम्बने हेतुमाह निश्चेष्टा इति । निश्चेष्टाः निरुद्योगाः क्षत्रियाः । मन्दा मन्दभाग्याः । सर्वे जनाः चण्डस्य चण्डात् अतिकोपनात बिभ्यति ॥ २१॥ तदुक्त प्रकारेण वा प्रकारान्तरेण वा सागरतरणे हेतुं विचारयेत्याह-लङ्गनार्थमित्यादि । लहनाय लडनहेतुम् । “अर्थः स्याद्विषये मोक्षे वस्तुहेतुनिवृत्तिषु" इति
जयन्ती ॥ २२ ॥ सर्वमित्यर्धमकं वाक्यम् । अत्र यावत्तावच्छन्दावध्याहायाँ । जितमिति जावे निष्ठा । मे सेन्यं यावत्तीण तावत्तेन जितमित्युपधारय । लडिते ॥५॥ तस्य तैस्सैन्यम् इति कचित्पाठः । तस्यार्थ:-समुद्रे लविते तेर्वानरः तस्य रावणस्थ सैन्यं जितभित्युपधारयेत्यर्थः ॥२३॥ जेतृत्वशक्तिमाह-इमे हीत्यादि ॥२५॥ कश्चित्सन्तरिष्यामः येनकेनाप्युपायेनेत्यर्थः ॥ २५ ॥ निमित्तमेवाह मन इति ।। २६॥ इति श्रीमहेश्वर श्रीरामायण युद्धकाण्डव्याख्यायो द्वितीयः सर्गः ॥२॥
For Private And Personal Use Only