________________
Sh Maha
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
य
८७॥
श्वः काल्ये परेयुः प्रातःकाले ॥२४॥ क्रोधं मोक्ष्ये क्रोधकार्य करिष्य इत्यर्थः । वज्रवान् अभ्यस्तवज्र इत्यर्थः ॥२५॥ रामानु०-श्वः काले वनवान्
व मिति पाठः ॥ २५ ॥ इतीत्यादिसाश्चोक एकान्वयः। प्रतिनन्ध अभिष्टुत्य ॥२६ ॥ मुक्ती, आवामिति शेषः। धर्मात्मना दूतवधमनिच्छतेत्यर्थः । अमिततेजसेत्यनेन अस्मत्त्यागे भीतिहेतुता न शयेत्यर्थः ॥२७॥ एकस्थानेत्यादि श्लोकत्रयमेकान्वयम् । यत्र एकस्थानम् ऐकमत्यम्, एकप्रदेश
श्वः काल्ये नगरी लङ्का सप्राकारां सतोरणाम् । राक्षसं च बलं पश्य शरैविध्वंसितं मया ॥२४॥ क्रोधं भीममहं मोक्ष्ये ससैन्ये त्वयि रावण । श्वः काल्यं वचवान् वजं दानवेष्विव वासवः ॥२५॥ इति प्रतिसमादिष्टौ राक्षसौ शुक सारणौ । जयेति प्रतिनन्यैतौ राघवं धर्मवत्सलम् । आगम्य नगरी लङ्कामवता राक्षसाधिपम् ॥ २६ ॥ विभीषण गृहीतौ तु वधा) राक्षसेश्वर । दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा ॥२७॥ एकस्थानगता यत्र चत्वारः पुरुष र्षभाः । लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः ॥ २८ ॥रामो दाशरथिः श्रीमान लक्ष्मणश्च विभीषणः। सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः ॥२९॥ एते शक्ताः पुरीलङ्का सप्राकारांसतोरणाम । उत्पाट्य सामयितुं
सर्वे तिष्ठन्तु वानराः ॥ ३० ॥ वागताः। एते शक्ताःपुरी लङ्कामित्याद्यन्वयः। कृतास्त्राः शिक्षितावा छत्रिणोगच्छन्तीतिवदयं निर्देशः, सुग्रीवस्याकृतास्त्रत्वात्॥२८॥२९॥ उत्पादन श्वः काले इति पाठः । श्व इत्यर्थः ॥ २५-२७ ॥ एकस्थानगता इत्यादिश्लोकत्रयमेकं वाक्यम् । यत्र लङ्कामदनरूषकायें । एकस्थानगताः ऐकमत्यं प्राप्ताः ।
तत्र कार्य विषये । सर्वे वानरास्तिष्ठन्तु, उक्तविशेषणा रामादयश्चत्वार एव लङ्कामुत्पाट्य संक्रामायितुमन्यत्र क्षेप्तुं शक्ता इति सम्बन्धः ॥ २८-३०॥ VI-हत्यन्वेति । "अस्मदो प्रयोब" इति व्यमिति सम्भवति । ननु न सम्भवति सविशेषणत्वादिति चेन; "नच विदितवेया अपि वयम् " " न ता विचारणीय पवाक्षरीजपपरा नितराम" त्यादिव दियाविशेषणवाददोषः । असमाहिताः रावणं सगणं तुणीकृत्यानवधानेनैव स्थिता इति वा। प्रति गम्यता स्वस्वामिसनिधिम् ॥१८॥ | सा-ननु " वधं न कुर्वन्ति परावरखा दूतस्य " वारय "युक्तायुक्तं विनिचित्य दूतदण्दो विधीयताम् । विभीषणवचः श्रुत्वा " इत्यन्तेन अन्धेन विभीषणतन्तपातप्रतिषेधबोधनावगतः अत्र पुनः H“विभीषणगृहीती तु धार्थम् " युक्तिः कथमिति चेत्, सायम्-शकरंस्तच्यागे कायो मयीति तथाइछमानं दर्शयामासेति युक्ततोतेजेंचा । मारपन्नयनस्य परिप्रमभर एन यमदूत इति नीतेरभावादारमव्या
उतयाकार्यपि तथेति वा ॥ २७॥
For Private And Personal Use Only