________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मा.रा.भ.
ज
भवन्तापित्यादि चतुःश्लोक्येकान्वया । तस्माद्भवन्ती अनुपलक्षितौ परैरविज्ञातौ सन्तौ । वानरं सैन्यं प्रविश्य । परिमाणं वाताणामियत्ताम् । तेषां वीय.टी.यु.क्यं. ब लपारच्छदम् । ये पूर्वङ्गमाः मुख्याः प्रधानभूताः तान् ॥१॥ये रामस्य सुग्रीवस्य च सम्मता मन्त्रिणः। ये नासीरभटाः पूर्वमभिवर्तन्ते । येनस.२५ साप्लवङ्गमाः वस्तुतः शूराः तान् सर्वान् ॥५॥ सागरे सगरखानिते। सलिलार्णवे लवणजलसमुद्रे । स सेतुः वानरतरणार्थसेतुश्च । यथा यन प्रकारण बद्धः ॥
भवन्ता वानरं सैन्यं प्रविश्यानुपलक्षितौ । परिमाणं च वीर्य च ये च मुख्याः प्लवङ्गमाः ॥ ४ ॥ मन्त्रिणो ये च रामस्य सुग्रीवस्य च सम्मताः। ये पूर्वमभिवर्तन्ते ये च शूराः प्लवङ्गमाः ॥५॥ स च सेतुर्यथा बद्धः सागरे सलिलार्णवे । निवेशं यद्यथा तेषां वानराणां महात्मनाम् ॥६॥रामस्य व्यवसायं च वीर्य प्रहरणानि च । लक्ष्मणस्य च वीर्यं च तत्त्वतो ज्ञातुमर्हथः ॥ ७॥ कश्च सेनापतिस्तेषां वानराणां महौजसाम् । एतज्ज्ञात्वा यथा तत्त्वं शीघ्रमागन्तुमर्हथः॥ ८॥ इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ । हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम ॥९॥ ततस्तद्वानरं सैन्यमचिन्त्यं रोमहर्षणम् । सङ्ख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ ॥१०॥ संस्थित पर्वताग्रेषु निदरेषु गुहासु च । समुद्रस्य च तीरेषु बने पवनेषु च ॥११॥ तरमाणं च तीण च ततुकामं च सर्वशः। निविष्टं निविशञ्चैव भीमनादं महाबलम् । तद्वलार्णवमक्षोभ्यं ददृशाते निशाचरौ ॥ १२॥ प्रकारम् । तेषां निवेशं निवासम् । उत्पत्तिस्थानं वा । क्लीबत्तमार्षम् । यद्यथा यादृशप्रकारः॥६॥ रामस्य व्यवसायं कर्तव्यविषयनिश्चयम् । वीर्य बलम् । प्रहरणानि आयुधानि । लक्ष्मणस्य व्यवसायं बलं च तत्त्वतः पारमार्थेन ज्ञातुमईथ इत्यन्वयः ॥७-९॥ नाध्यगच्छेतां नाज्ञासिष्टाम् ॥१०॥ अज्ञानहेतुमाह साईश्लोकद्रयेन-संस्थितमिति । निदरेषु दलितपर्वतप्रदेशेषु । उपपनेषु आरामेषु । "आरामः स्यादुपवनम्" इत्यमरः ॥ ११ ॥१२॥
... ॥८६॥ सागरे सेतुबन्धनं कृतमिनि चैतदुभयमपि अभूतपूर्वमिति सम्बन्धः ॥ २ ॥३॥ परिमाणं चेत्यादिना तत्त्वतो ज्ञातुमर्हथ इत्यनेन सम्बन्धः । ये च मुख्याः प्रवङ्गमाःd लांश्च ये पूर्वमभिवर्तन्ते, युद्धायेति शेषः । ये च शरास्तांश्च सागरे सगरविरचिते सलिलार्णवे लवण जलसमुद्रे ॥४-९ ॥ तत इति ।नाध्यगच्छेतां नाशक्नु ताम् ॥ १० ॥ तत्र हेतुमाह-संस्थितमित्यादिश्लोकदोन । तत् महाबलम् । शुकसारणनिरीक्षणवेलायामुक्तप्रकारमभूदित्यर्थः ॥ ११ ॥ तलावामस्य मित्र स-सागरे सगारपत्रवाना लातत्सम्बन्धिनि । अर्णवशब्दो रूद्धः समुद्र इस्पेनम्मानार्थकः । सलिलार्ण जलसमुद्रे इत्यर्थः । “सल गलौ"इल जन्तः । तथा च मलिलानि सन्ति अर्णासि मध्यवेति स वा तरिम
SmarMS
A
For Private And Personal Use Only