________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भ. ॥४॥
टी.यु.का.
सास.२४
आसेदुः आसादितुसुयुक्ताः। विमर्दयिषवः मर्दयितुमिच्छवः ।सनि द्वित्वाभाव आर्षः ॥२२॥ शिखरैः साधनैः विकिराम चूर्णयाम । मनांसि दधिरे निश्चयं
चकुरित्यर्थः ॥२३-२६ ॥ सितो बद्धौ। “पिञ् बन्धने " इत्यस्माद्धातोनिष्ठा । तत्र हेतुमाह लूनपक्षश्च दृश्यस इति । चो हेत्वर्थः । यस्माल्लून Mपक्षो दृश्यसे तस्मात् सिताविति सम्बन्धः । अनेकचित्तानां चञ्चलचित्तानामित्यर्थः । अनेन पुनः पुनर्बन्धविसर्जने ध्वन्येते । तेषां वानराणां वशमागतो
प्रगृह्य गिरिशृङ्गाणि महतश्च महीरुहान् । आसेदुर्वानरा लङ्क विमर्दयिषवो रणे ॥२२॥ शिखरैविकिरामैनां लङ्का मुष्टिभिरेव वा । इति स्म दधिरे सर्वे मनांसि हरिसत्तमाः ॥ २३ ॥ ततो रामो महातेजाः सुग्रीवमिदमब्रवीत् । सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् ॥२४॥ रामस्य वचनं श्रुत्वा वानरेन्द्रो महाबलः । मोचयामास तं दूतं शुकं रामस्य शासनात् ॥२५॥ मोचितो रामवाक्येन वानरैश्चाभिपीडितः । शुकः परमसन्त्रस्तो रक्षोधिपमुपा गमत् ॥२६॥ रावणः प्रहसन्नेव शुकं वाक्यमभाषत । किमिमौ ते सितौ पक्षौ लूनपक्षश्च दृश्यसे । कच्चिन्नानेक चित्तानां तेषां त्वं वशमागतः ॥ २७॥ ततः स भयसंविग्रस्तथा राज्ञाऽभिचोदितः । वचनं प्रत्युवाचेदं राक्षसा धिपमुत्तमम् ॥ २८ ॥ सागरस्योत्तरे तीरे ब्रुवंस्ते वचनं तथा। यथासन्देशमाक्लिष्टं सान्त्वयं श्लक्ष्णया गिरा ॥२९॥ न कचिदित्यन्वयः ॥ २७ ॥ संविनः सम्भ्रान्तः । तथापि चोदितः मत्सन्देशस्य किमुत्तरं सुग्रीवेण दत्तं वदेति चोदित इत्यर्थः ॥२८॥ सान्त्वयम् असान्त्वयम्, सुग्रीवमिति शेषः॥२९॥ अभ्रसञ्चारसहिता ॥ २१॥ विमर्दयिषवः विमर्दयितुमिच्छवः ॥२२॥२३॥ शुक एष विमुच्यतामिति । पूर्व 'मुच्यता दूत आगतः' इत्यत्र ताहनादिदुःखान्मुच्यता मित्येवार्थः । तेन बद्ध्वा स्थापित इत्यवगम्यते॥२४-२६॥ किमिति । पक्षी सितोबद्धो किम् ? अत एव खुनपक्षश्च दृश्यसे। अनेकचित्तानो चलचित्तानो वशं नागतः कश्चिदिति सम्बन्धः ॥२७॥२८॥ सागरस्योत्तरे तीरे, स्थिन्वेति शेषः शिक्षणया गिरासान्त्वयन, वानरानिति शेषः । सन्देशवचनं यथा तथा अब्रुवमिति सम्बन्धः २९/
सा-विमुच्यताम् बन्धनात् । पूर्व विमुध्यतामिन्युक्तिरसाउनादिविमोचन विषयिणी । इयं तु लङ्का प्रतिगन्तुं मुख्यतामित्येतत्परेति मुक्युक्तिविवेकः ॥ २४ ॥ नानव निपीडितः प्राक् । परमसन्त्रस्तः पुर| सरकपपस्ताइयेयुरिति का इयदालस्यं कृत इति रावणः कुदो हनिष्यतीति वा तथा । अत एव पुनर्मायया लूनपक्षत्वमुच्यमानं युज्यते । इतः परं रामाशानन्तरम् असन्त्रस्तः कपिपीडनभयरहितः ॥ २६ ॥
A
॥
४॥
For Private And Personal Use Only