________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
U-SI
इतीत्यर्धमेकं वाक्यम् ॥ १३॥ शास्त्रदृष्टेन नीतिशास्त्रज्ञानेन । कर्मणा प्रयोगेन । बलं सेनाम् । विभजन व्यूहयन् व्यूहहेतोः । शशास कपिसेनाया इत्याधुत्तरशेषः॥१४॥ शासनप्रकारमाह-कपिसेनाया इत्यादि । अङ्गदो नीलेन सह स्वबलमादाय कपिसेनायाः उरसि उरःस्थाने तिष्ठेदित्य न्वयः ॥ १५॥ वानरौघसभावृतः कपिसमूहसहितः॥ १६॥ गन्धहस्ती मत्तगजः ॥ १७॥. मूर्धीत्यर्धमेकं वाक्यम् । युक्तः सावधानः ॥ १८॥ वानर
इति दाशरथी रामो लक्ष्मणं समभाषत ॥ १३ ॥ बलं च तदै विभजन शास्त्रदृष्टेन कर्मणा । शशास कपिसेनाया बलमादाय वीर्यवान् ॥ १४॥ अङ्गदः सह नीलेन तिष्ठेदुरासि दुर्जयः॥ १५ ॥ तिष्ठेद्रानरवाहिन्या वानरोघसमा वृतः। आश्रित्य दक्षिणं पार्श्वमृषभो वानरर्षभः ॥ १६ ॥ गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः । तिष्ठेद्वानर वाहिन्याः सव्यं पार्श्व समाश्रितः ॥ १७॥ मूर्ध्नि स्थास्याम्यहं युक्तो लक्ष्मणेन समन्वितः ॥१८॥ जाम्बवांश्च सुषेण श्च वेगदी च वानरः । ऋक्षमुख्या महात्मानः कुक्षि रक्षन्तु ते त्रयः ॥ १९॥ जघनं कपिसेनायाः कपिराजो ऽभिरक्षतु । पश्चाधमिव लोकस्य प्रचेतास्तेजसा वृतः॥२०॥ सुविभक्तमहान्यूहा महावानररक्षिता। अनीकिनी
सा विबभौ यथा द्यौः साभ्रसम्प्लवा ॥२१॥ इति वेगदर्शिविशेषणम् । ऋशमुख्यपदं वानराणामप्युपलक्षणम् । महात्मानः महाबुद्धयः। कुर्ति कुक्षिस्थानम् ॥१९॥ जघनं चरमभागम्, पुच्छमिति
यावत् । कपिराजः सुग्रीवः । पश्चामिति । “अपरस्यार्धे पश्चभावो वक्तव्यः" इत्यपरशब्दस्य पश्चादेशः । अर्धशब्दोशवाची । पश्चिमां दिशमित्यर्थः MI॥२०॥ सुविभक्तमहाव्यूहा सुष्टु कृतगरुडव्यूहा । उत्तरत्र शार्दूलवचने 'गारुडं व्यूहमाश्रित्य ' इति वक्ष्यमाणत्वात् । साथसम्प्लवा समेघसञ्चारा ॥२१॥
पुनः पुनः कम्पयते ॥ १२ ॥ १३ ॥ शानदष्टेन कर्मणा सेनाविभजनशास्त्रोक्तप्रकारेण । बलं स्वबलमादाय कपिसेनाया उरसि तिष्ठेदित्यन्वयः ॥ १४॥ १५ ॥ वानरोधसमावृतः ऋषभः वानरवाहिन्या दक्षिणं पार्श्वमाश्रित्य तिष्ठेदित्यन्वयः ॥ १६-१९ ।। पश्चाई पश्चिमा दिशम् । लोकस्प भूलोकस्य ॥ २०॥ सानसंपवा
।
For Private And Personal Use Only