________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
66
1 अथ रावणस्य वानरसेनागमनश्रवणम्-सेत्यादि । राज्ञा रामेण । व्यवस्थिता शीतोदकादिकं परिगृह्य स्थिता । वीरसमितिः वीरसङ्घः । सड़े सभायां समितिः" इत्यमरः । शशिना व्यवस्थिता कृतमर्यादा ||१|| सागरवर्चसा सागरवद परिच्छिन्नेनेत्यर्थः ॥ २॥ ततः सेनानिवेशानन्तरम्, निष्कोला हले सतीत्यर्थः । आक्रुष्टं सेना कोशम् । भावे क्तः । भेरीमृदङ्गसंघुष्टमिति समुच्चयः ॥ ३ ॥ घोषवत्तरं राक्षसघोषादधिकघोषवत्, क्रियाविशेषणम् ॥४॥ दृप्तानां पूर्णानाम् । आकाशस्यैव शब्दाश्रयत्वादम्बर इत्युक्तम् । यद्वा "लवगसैन्यमुलुकजिताजितम् ” इतिवदम्बरशब्दस्तत्पर्यायं नभइशब्द लक्ष सावीसमिती राज्ञा विरराज व्यवस्थिता । शशिना शुभनक्षत्रा पौर्णमासीव शारदी ॥ १ ॥ प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा । पीड्यमाना बलौघेन तेन सागरवर्चसा ॥ २ ॥ ततः शुश्रुवुराक्रुष्टं लङ्कायां काननौकसः । भेरीमृदङ्गसंघुष्टं तुमुलं रोमहर्षणम् ॥ ३ ॥ बभ्रुवुस्तेन घोषेण संहृष्ट्रा हरियूथपाः । अमृष्यमाणास्तं घोषं विनेदुर्घोष वत्तरम् ॥ ४ ॥ राक्षसास्तु प्लवङ्गानां शुश्रुवुश्चापि गर्जितम् । नर्दतामित्र दृप्तानां मेघानामम्बरे स्वनम् ॥ ५ ॥ ear दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् । जगाम मनसा सीतां दूयमानेन चेतसा ॥ ६ ॥ अत्र सा मृगशावाक्षी रावणेनोपरुद्धयते । अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ॥ ७ ॥
| यित्वा श्रावणमासमाह ॥ ५ ॥ दृट्वेति । चिह्नयुक्तो ध्वजः, केवलचेला पताकेति भिदा । चेतसा उपलक्षितः मनसा जगाम, सस्मारेत्यर्थः ॥ ६ ॥ स्मरणप्रकारमाह-अत्रेति । एतच्लोकान्ते प्रकारवचनमितिकरणं द्रष्टव्यम् । सा साकेते सकलभोगार्हा । मृगशावाक्षी मृगानुसरणसमये यद्धारिणदर्शन कुतूहलेन मृगशिशुवत्तरलतरं विलोचनयुगलं तदेवाद्यापि मनसि परिवर्तते तदाह । यद्वा मृगशावे मारीचमये अक्षिणी यस्या इति विग्रहः ॥ ७ ॥ सेति । समितिः सभा । " सभासमितिसंसदः " इत्यमरः । राज्ञा रामेण । व्यवस्थिता निर्व्यूहा ॥ १ ॥ सागरवर्चसा सागरनिभेन ॥ २ ॥ आक्रुष्टम् आक्रोशम्, कोलाहलमिति यावत् । सङ्घटं सङ्घोषम् । दूयमानेन चेतसा उपलक्षितः सीतां मनसा जगाम, सस्मारेत्यर्थः ॥ ३-६ ॥ स्मरणप्रकारमाह-अत्र सेति । अस्यान्ते स० - सागरस्य वच येन सः तेन । बौचेन सेनासचेन वसुन्धरा वेगेन पीडयमाना अस्तेव प्रचचाल ॥ २ ॥ दूयमानेनेति मनःपदेन चैतः पदेनाप्यन्वेति । ततश्च दूयमानेन चेतसा सहितां सीतां दूध मानेन मनसा जगामेत्यन्वयः कृतो शेषः । " वृद्धो युना" इत्यादिवत्सहेति लामः । दूयमानेन मनसा विशिष्टाम् । वैशिष्टयं तृतीयार्य इति वा ॥ ६ ॥
For Private And Personal Use Only