SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir त्रयोविंशतिः । आपो॑ व्यत्ययः । अधिकृत्य अवधिं कृत्वा ॥ ७३ ॥ अस्य पिता यथा यादृशशक्तिविशिष्टः तथा तादृशशक्तिविशिष्ट इत्यर्थः ॥ ७४ ॥ स नलेनेति । सुभगः शोभनमाहात्म्यवान् । स्वातीपथः छायापथः । स्वातीवीथिर्वा । सा चाकाशे सूर्यादीनां मध्यमार्गे मध्यमा वीथिः । तदुक्तं वायु पुराणे- "सूर्यादीनां त्रयो मार्गा दक्षिणोत्तरमध्यमाः” इति प्रकम्य “तथा द्वे चापि फल्गुन्यौ मघा चैवार्षभी मता । हस्तश्चित्रा तथा स्वाती मध्यवीथ्यभि स वानरवरः श्रीमान विश्वकर्मात्मजो बली । बबन्ध सागरे सेतुं यथा चास्य पिता तथा ॥ ७४ ॥ स नलेन कृतः सेतुः सागरे मकरालये। शुशुभे सुभगः श्रीमान् स्वातीपय इवाम्बरे । ७५ ॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । आगम्य गगने तस्थुष्टुकामास्तदद्भुतम् ॥ ७६ ॥ दशयोजनविस्तीर्ण शतयोजनमायतम् । ददृशुर्देवगन्धर्वा नलसेतुं सुदुष्करम् ॥ ७७ ॥ विश्रुता । ज्येष्ठा विशाखाऽनूराधा वीथिराजगवी मता । एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते ॥” इति ॥ ७५ ॥ तत इति । स्पष्टः ॥ ७६ ॥ नळ स नलेनेति । स्वातीपथः छायापथः, स्वातीवीथिर्वा । सा चाकाशे सूर्यादीनां मध्यमे मार्गे मध्यमा वीथिः । सूर्यादीनामारोहणावरोहणस्थानानि वायव्यपुराणे दर्शितानि " सर्वप्रहाणां त्रीण्येव स्थानानि द्विजसत्तमाः । स्थानं जारद्वयं मध्यं तथैरावतमुत्तरम् । वैश्वानरं दक्षिणतो निर्दिष्टमिद तत्त्वत्तः ॥” इति । तदेवं मध्य मोत्तरदक्षिणमार्गत्रयं प्रत्येकं वीथित्रयेण त्रिधा भिद्यते। "अश्विनी कृत्तिका ग्राम्पा नागवीथीति शब्दिता । रोहिण्यार्द्रा मृगशिरा गजवीथ्यभिधीयते । पुण्यापे तथाऽऽदित्यो वीथी चैरावती स्मृता । एतास्तु वीथयस्तिस्र उत्तरो मार्ग उच्यते। तथा द्वेचापि फल्गुन्यौ मघा चैवार्षमी मता । हस्तवित्रा तथा स्वाती गोवीथीति तु शब्दिता । ज्येष्ठा विशाखानुराधा वीथिराजगवी मता । एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते । मूलाषाढोत्तराषाढा अजवीष्यभिशब्दिता । श्रवणं धनिष्ठा च मार्गी शतभिषक् तथा । वैश्वानरी भाद्रपदी रेवती चैव कीर्तिता । एतास्तु वीथयस्तिस्रो दक्षिणो मार्ग उच्यते ॥ " इति ॥ ७६-७७ ॥ -उङ्केति रामाय शशंसुः" इति चतुर्थ दिने दशयोजनानीत्याहस्य शतयोजनो भवति सेतुर्दशयोजन विस्तारखेति दिनचतुष्टये सेतुसमाप्युक्तेः । तथा पपुराणे पुष्करखण्डे त्रिंशेऽभ्याये "एष सेतुर्मया मस्समुद्रे वरुणा लये। त्रिभिर्दिनेस्समाति मे नीतो वानरसत्तमैः॥” इति त्रिभिर्दिनैस्सेतुसमाप्युक्तेव मारते चतुर्दिन्युक्तिख कथम् कथयात्र पञ्चदिन्युक्तिरिति चेन्न । हिरण्याक्षवघस्य भागवते तृतीयस्कन्धे कर्णमूलताडनेन तथा पुन स्तत्रैव दंष्ट्रयेति यथाकथनं कल्पमेदेनेति व्यवस्था श्रीतात्पर्येण कृता कृता च वामाङ्गुतनखनिर्मिति भागवतस्य दक्षिणाङ्गुष्ठनखनिर्मिलेति पुराणान्तरस्य च वाराहादिकल्पमेदेनेति तथा भारतरामायणयोरपि विरोधसमाधिरवधेयः । अवयव पद्मपुराणाविरोवः । तयो चोक्तं स्कान्दे उमासंहिताद्वादशाध्याये " कदाचिद्धनुषा सेतुः कदाचिद्विशिखेन च। दार्वादिना कदाचिच कल्पे कल्पे व्यवस्थितिः ॥” इति । एवं दिनेष्वपि कल्पमेदेन समाधानं ज्ञेयम् । अथवा पञ्चधासु पुस्तकसम्पुटीपु नेते लोकास्सन्ति सन्ति च कचिदेवेत्येते प्रक्षिप्ता इति ज्ञेयम् ॥ ७३ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy