________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
INI
भा.रा.भू.
टी.यु.का.
FOR
वानरा इति । बबन्धिरे, सेतुप्रदेशानिति शेषः॥६५॥ पुष्पिताग्रेरिति । मार्दवार्थमुपरि वबन्धुरित्यर्थः ॥६६॥ अथ वानराणां पर्वतानयनं वर्ण यति-पाषाणांश्चेति । गृह्य गृहीत्वा ॥ ६७ ॥ शिलानामिति । निपात्यताम् आर्षे परस्मैपदम् । तुमुलः सङ्कलः ॥ ६८ ॥ चतुर्दशयोजनपरिमित
वानराः शतशस्तत्र रामस्याज्ञापुरस्सराः । मेघाभैः पर्वताप्रैश्च तृणैः काष्ठेर्बबन्धिरे ॥६५॥ पुष्पिता|श्च तरुभिः सेतुं बनन्ति वानराः ॥६६॥ पाषाणांश्च गिरिप्रख्यान गिरीणां शिखराणि च । दृश्यन्ते परिधावन्तो गृह्य वारणसन्निभाः॥६७॥ शिलानां क्षिप्यमाणानां शैलानां च निपात्यताम् । बभूव तुमुलः शब्दस्तदा तस्मिन् महोदधौ ॥६८॥ कृतानि प्रथमेनाह्रा योजनानि चतुर्दश । प्रहृष्टैर्गजसङ्काशैस्त्वरमाणैः प्लवङ्गमैः ॥ ६९॥ द्वितीयेन तथा चाह्रा योजनानि तु विंशतिः। कृतानि प्लवगैस्तूर्ण भीमकायैर्महाबलैः ॥ ७० ॥ अह्ना तृतीयेन तथा योजनानि कृतानि तु । त्वरमाणैर्महाकायैरेकविंशतिरेव च ॥ ७१॥ चतुर्थेन तथा चाहा द्वाविंशतिरथापि च। योजनानि महावेगैः कृतानि त्वरितैस्तु तैः ॥ ७२ ॥ पञ्चमेन तथा चाहा प्लवगैः क्षिप्रकारिभिः। योजनानि
त्रयोविंशत्सुवेलमाधिकृत्य वै ॥ ७३ ॥ सेतुर्बद्ध इत्यर्थः । एवमुत्तरेष्वपि योज्यम् ॥ ६९ ॥ द्वितीयेनेति । प्रतिदिन योजनाधिक्यमुत्साहातिरेकात् ॥ ७०-७२ ॥ पञ्चमेनेति । त्रयोविंशत् | प्रत्येक बन्धनीयसेतुविभागार्थ मानदण्डान गृहन्ति । विचिन्वन्ति समविषमभागं परीक्षन्ते । यद्वा सेतुबन्धनार्थ पर्वताद्यानेतून वानरान् त्वरयितुं दण्डान यष्टी गृहन्ति धारयन्ति । विचिन्वन्ति श्रमात्तत्र तत्र छायासु लीनान्वानरानन्वेषयन्ति ॥ ६४ ॥ बबन्धिरे, सेतुप्रदेशानिति शेषः । नलबद्धसतोरुपरिप्रदेशा वानरैः सजीकृता इत्यर्थः॥१५-६७॥ निपात्यता पात्यमानानाम् ।। ६८ ॥ योजनानि चतुर्दशेत्यत्र चतुर्दशयोजनप्रमाणस्सेतुर्विरचित इत्यर्थः । पवमन्यत्रापि द्रष्टव्यम् ॥ ६९-७२ ॥ पञ्चदिनैः शतयोजनं बबन्ध । सुवेलं वेलासमीपम् । सामीप्येऽव्ययीभावः । परपारसमीपमधिकृत्येत्यर्थः॥७३॥ ४॥ । स-सुषेलं सुशोभना प्राप्यावान्तरवेळा परिमन् कर्मणि तद्यथा भवति तथा । अधिकत्येति केचित । वस्तुतस्तु सुबेलं तनामक पर्वतम् । यदश्यति "ते सुपेलस्य शैलस्य" इति । ननु वनपर्वणि "दश योजनाविस्तरं त्रिंशयोजनमायतम् । बबन्धुर्वानरास्तेतुं प्रभमे दिवसे तदा ! सन्ध्यामाग् द्वितीये तु त्रिशयोजन विस्तरः । एवं त्रिमिनिवरिः सेतुर्नवतियोजनम् । चतुर्थे तु दिने सार्षे यामे ते च बलीमुखाः। दृष्ट
For Private And Personal Use Only