________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भू.
टी.यु.का, स.
आहूय । प्रकृष्टो मूर्ध्नि कृतोऽञ्जलिः यस्यासी प्राचलिः । शरपाणिनमिति नकारान्तत्वमार्षम् । स्वविरोधिनो मरुवासिनो रामेण घातयितुं स्वयं रावण भीतत्वेन तत्संहारक्षममस्य पराक्रमं परीक्षितुं च समुद्र एतावत्पर्यन्तं विलम्बितवानिति बोध्यम् ॥२३॥ किं विभोस्तव मया कर्तव्यम्, किं गाधत्वम्, उत जलस्तम्भनम्, आहोस्वित्सेतुबन्धनानुकूल्यमित्याशङ्कय न तावदाद्यः पक्ष इत्याह श्लोकद्रयेन-पृथिवीति । सौम्य प्रसन्न । अनेनाञ्जलिकरणान थे
पृथिवी वायुराकाशमापोज्योतिश्च राघव । स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः ॥२४॥ तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः। विकारस्तु भवेद्गाध एतत्ते प्रवदाम्यहम् ॥ २५॥
न कामान्न च लोभाद्रा न भयात् पार्थिवात्मज । ग्राहनकाकुलजलं स्तम्भयेयं कथंचन ॥२६॥ Kaन्तरमेव रामः प्रसन्न इति गम्यते । पृथिव्यादयः पञ्च पदार्थाः शाश्वतं नित्यं मार्ग मर्यादाम् आश्रिताः सन्तःस्वभावे काठिन्यतिर्यग्गमनावकाशप्रदाना
गाधत्वोर्चज्वलनादिस्वस्वभावे तिष्ठन्ति, स्वस्वभाव नातिकामन्तीत्यर्थः ॥२४॥ एषु कस्ते स्वभाव इत्यत आह-तदिति । तत् तस्मात् सर्वेषां ।
पृथिव्यादीनां स्वस्वभावानतिलावित्वात् । अहम् अगाधः अप्वः अलङ्ग्यश्चेति यत् एषः ममापि स्वभावः । तस्मादेवमेव मया स्थातव्यम् । गाधःपप्पूवविषयोऽहमिति यत् पपः मम विकारः अन्यथाभावः। तथा भया न स्थातुं युक्तम् । एतत् उक्तस्वरूप मे प्रवदामि प्रावदम् । प्रददामीति पाठेऽप्यय घामवार्थः। धातनामनेकार्थत्वात् ॥२५॥ द्वितीयपक्षोऽप्यनुपपन्न इत्याह-नकामादिति । कामात् अर्थेच्छया। लोभात् लब्धवस्तुत्यागासहिष्णुतया
स्वकीयापराधं परिहर्तु पातनिकामाह-पृथिवीत्यादि । स्वभावे स्वस्याधिकारे ॥२४॥ तव स्वभावः कीदृश इत्यत आह-तत्स्वभाव इति । अहमप्लवः अगाध इति यत् एष ममापि स्वभावः, गाधस्तु विकारो भवेत । एतले प्रवदामि प्रावदम् । तत्तस्मात्कारणात् तव समक्षं नागममिति शेषः ॥२५॥ साह मा भूत्स्वभावदानिः, घनीभवनेनास्माकं मार्ग प्रयच्छेत्याशङ्कय तथात्वे जलचरजन्तुपीडास्यात् । प्रकारान्तरेण मार्ग करिष्यामीत्याह-न कामादित्यादिश्लोकदयेन । कामात अभिलाषात । -रिपुनाणरूपः सोऽस्पास्तीति स तथा का तन् । न च मारते वनपर्वणि "सागरस्तु ततः सप्ने दर्शयामास राधवम् " इति स्वप्ने रामस्य सागर आत्मानं दर्षायामासेत्युक्त्या अन्न च समुत्थितः प्राश लिरिति
V वचः पूर्वम् अत्र च" सागरः समुपक्रम्य पूर्वमामन्त्र्य वीर्यवान् । अजवीत्प्रालिक्यिम्" इति बास्यं विस्तामिति बापम् भागवते नवमे " सिन्धुः शिरस्यहणं प्रतिगृह्य रूपी पादारविन्दमुपगम्य वभाष एतत् " इत्युक्तः प्रत्यक्षत एव जामदशायामेव दर्शनम् । भागवतस्योत्तरत्वेनैतदनुरोधेन प्रति शिक्य इति पूर्वोदीरिते स्वमे स्वापे छते सति नदनदीमा राबवं स्वं दर्शयामासेति भारतमोकार्थोपपत्तेः । अत्रैव यादोगणैत इत्युक्तिस्वारस्याच । स्वन्ने चेदेकमात्रदर्शनेन माविकार्यति स्तरसंवृततयाऽऽगमनमनुपयुक्तमा प्रत्यक्षतस्वासहनयन स्वदोषोष्मणा यादसां दशेशीति प्रदर्शनेन देवदयोदयहेतुरिति सहनयन युक्तम् ॥ २३ ॥
॥७
॥
For Private And Personal Use Only