________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
उन्नतात्। स्वयं सागरः समुद्राभिमानिदेवता। दिवाकर इव, बभाविति शेषः ॥१७॥ जाम्बूनदं जम्बूनदीप्रभवं स्वर्णम् । रक्तमाल्यं रक्तवैकक्ष्यमाला । जातरूपमयैः आकरजसुवर्णप्रचुरैः । तपनीयविभूषितैः रत्नकीलनाईद्रुतकनकविभूषितः । रत्नानां संबन्धिभिर्भूषणोत्तमैः । एकावली मुक्तावली। तरलं नायकरत्नम्।आपूर्णितःचलितः। कालिका मेघपतिः। "मेघनालेऽपि कालिका"इत्यमरः। तया अनिलेन च सङ्कुलः क्षुभितः। मेघानिलो समुद्रस्य सहचरा
पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत । स्निग्धवैडूर्यसङ्काशो जाम्बूनदविभूषितः ॥ १८॥ रक्तमाल्याम्बरधरः । पद्मपत्रनिभेक्षणः । सर्वपुष्पमयीं दिव्यां शिरसा धारयन् स्रजम् ॥ १९ ॥ जातरूपमयैश्चैव तपनीयविभूषितैः । आत्मजानां च रत्नानां भृषितो भूषणोत्तमैः॥२०॥ धातुभिर्मण्डितः शैलो विविधैर्हिमवानिव । एकावलीमध्यगतं तरलं पाण्डरप्रभम् ॥२१॥ विपुलेनोरसा बिभ्रत् कौस्तुभस्य सहोदरम् । आघूर्णिततरङ्गौघः कालिकानिलसङ्कुलः ॥२२॥ [देवतानां सुरूपाणां नानारूपाभिरीश्वरः। गङ्गासिन्धुप्रधानाभिरापगाभिः समावृतः॥] उद्धर्तितमहाग्राहः
सम्भ्रान्तोरगराक्षसः। सागरः समुपक्रम्य पूर्वमामन्त्र्य वीर्यवान् । अब्रवीत् प्राञ्जलिर्वाक्यं राघवं शरपाणिनम् ॥२३॥ विति प्रसिद्धिः ॥१८-२२॥ उद्धर्तितेत्यादिसार्द्धश्लोक एकान्वयः । उद्घर्तितः उद्भामितः। समुपक्रम्य समुपागम्य । स्वसौजन्यं पुरस्कर्तुं पूर्वम् आमन्त्र्य १ व्यतिचक्राम रामशरसन्धानक्षुब्धं सत्सागरजलं वेला विसृज्य योजनमात्र परावृत्तम् बेलामुल्लङ्घच योजनमात्रं बहिर्गतं वेत्यर्थः । तं सापराधं सागरं नातिचक्राम नाभ्यभवत,नावधादित्यर्थः। परमकारुणिकेन श्रीरामेण समुद्रभयोत्पादनार्थमेव ब्रह्मास्त्रं संहितम, नत तहधार्थमिति भावः ॥१६-१९ ॥ जातरूपेति । तपनीयविभूषणः रत्नकीलितस्वर्णभूषणेः । आत्मजाना स्वस्मिन्नुत्पन्नानाम् ॥ २० ॥२१॥ कालिकानिलसाला मेघपटलसम्मिलितवायुना सङ्खला "मेघजाले ऽपि कालिका" इत्यमरः ॥ २२ ॥ समुपक्रम्य समुपागम्य ॥२३॥ -भयादस्थित इति वा " मेरुर्भूधरधन्वनोः" इति विश्वः ॥ १७॥ सर्वपुष्पमयी यावत्पुष्पयुक्ताम् । शिरसि धारयनित्यनेन रामसत्कारार्थमिति हायते । एकैकस्य देवस्य एकेक पुष्पं युक्तमा भयुक्त चैक श्रीनारायणरूपिणो रामस्य । समस्तकसुमयुक्ता युक्ता माला । पयोक्तं मागवते नवमे । रुक्मिणीशविजये च प्रमाणान्तरोतार्थसंग्राहके-" सिन्धुः शिरस्यहणं प्रतिगृहा रूपी" इति । "या । चम्पकसम्पदान्जबसते श्रिया सारमनः केतक्या विमवेन कृत्तिवसनस्याम्भोजकान्त्या विधोः । सन्नीलोत्पलशोभया दिनमणेः श्रीमत्तुलस्याऽमता हेरम्बस्य हरेः परं समुचिता सा मालिका शोभते ॥" इति । यदा | वरुणामरणप्रस्तावात्तत्सम्वा ॥ १९॥ समुपक्रम्य पादाभ्यामागत्य पूर्वमामन्त्र्य अहं भो रामाम्मोनिभिर्देवं वन्दे त्वामिति सम्मोध्य । शरपाणिनं बाणपाणिम् । पणो लहः, स एव पाणः प्रज्ञादिः । शरैः पाणः-17
For Private And Personal Use Only