________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.यु.कां.
स. २२
बा.रा.भू. मते वैद्युताग्नयः तदा महाशनयोऽभवन् । अशनिस्वरूपं मिहिरेणोक्तम्-"अशनिःस्वनेन महता युक्ता नृगजाश्वतरुपशुमुखेषु।निपतति विदारयन्ती धरातल .७५॥
चक्रसंस्थाना॥” इति ॥१२॥ यानीत्यादि श्लोकद्वयमेकं वाक्यम् । यानिभूतानि दृश्यानि मनुष्यादीनि । अदृश्यानि पिशाचादीनि । तानि सर्वाणि भूतानि सन्त्रस्तानि । अत एवोद्विजन्ति कम्पमानानि सन्ति । अशनेः समम् अशनिस्वरसमं यथा तथा चुकुशुः तथा भैरवस्वनं मुमुचुः । ततः शिश्यिरे दिविस्टशो महामेघाः सङ्गताः समहास्वनाः । मुमुचुर्वेद्युताननीस्ते महाशनयस्तदा ॥ १२॥ यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम् । अदृश्मानि च भूतानि मुमुचुभैरवस्वनम् ॥ १३ ॥ शिश्यिरे चापि भूतानि सन्त्रस्तान्युद्विजन्ति च । सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात् ॥ १४ ॥ सह भूतैःसतोयोर्मिः सनागः सह राक्षसः। सहसाऽभूत्ततो वेगादीमवेगो महोदधिः॥ १५॥ योजनं व्यतिचक्राम वेलामन्यत्र सम्प्लवात् । तं तदा समतिकान्तं नातिचक्राम राघवः । समुद्धतममित्रघ्नो रामो नदनदीपतिम् ॥ १६ ॥ ततो मध्यात् समुद्रस्य सागरः
स्वयमुत्थितः । उदयन् हि महाशैलान्मेरोरिव दिवाकरः ॥ १७॥ सुप्तानि, सुप्तवद्भूमौ पतितानीत्यर्थः । तत्रापि सम्प्रविव्यथिरे चिन्तया दुःखितानि । भयान्न पस्पन्दिरे न चलितानि ॥ १३ ॥१४॥ अथ समुद्रराज स्योत्थानं सूचयति-सह भूतेरित्यादिना । ततो वेगात्पूर्वसर्गान्तोक्ताद्रामवेगात् । सहसा शरसन्धानसमय एव । भीमवेगोऽभूत् भीमप्रवाहवेगोऽभूत्। केवलशरमोक्षकृतात् क्षोभात् ब्रह्मास्त्रमोक्षारम्भे महान् क्षोभोऽभूदित्यर्थः ॥ १५॥ वेगफलं दर्शयति-योजनमित्यादिना । सार्घश्लोक एकान्वयः । सप्त वात् वारिपूरेण वेलामन्यत्र वेलां विनेत्यर्थः । अथवा संपूवादन्यत्र प्रलयं विना । वेलां योजनं योजनपर्यन्तं व्यतिचक्राम अतिक्रान्तवान् । योजनमन्त जीर्णोऽभूदित्यप्याहुः । तं समतिक्रान्तं पलायमानं नातिचक्राम पलायमानं प्रति शस्त्रप्रयोगरूपातिकमं न चकार ॥ १६ ॥ तत इति । समुद्रस्य मध्यात्' वेद्युतान् विद्युत्सङ्घातान् ॥ १२ ॥ अशनेः समम् अशनिघोषतुल्यं यथा तथा चुक्कुशुः॥ १३ ॥ उद्विजन्ति आकम्पन्ति ॥ १४ ॥ सहेति । ततो वेगात प्रथमप्रयुक्त केवलवाणप्रयोगकृतात् । क्षोभात उदधिः भीमवेगोऽभूत ब्रह्मास्त्रसन्धानेनातिभयङ्करक्षोभोऽभूदित्यर्थः ॥ १५॥ महोदधिः संतवात वारिपूरण वेलामन्यत्र योजनं ५
स०-तथाशब्द उपमायाम् । तं तथा चोरमिव स्थितम् । चोरं स्वगृहे स्थापयिता यथा चोरसाशो भवति तथा स्वदारचोरस्य रावणस्य स्वगर्ने स्थापनात समुद्रश्वोरसहशस्तम् । द्वितीयेन तमित्यनेन समुद्रपरामर्शः । “तकारः कीर्तितमोरे " इति विश्वः । एतेन न पौनस्क्त्यम् | समतिकान्तम् अतिकान्तवेलम् अत एवोद्वतम् उत्कृष्टमपि तं नदनदीपतिम् । रामः नातिचकाम नावधीत । भीषणार्थ मेवाखसपोजनं न वस्तुतः सत्यसङ्कस्थत्वात् । नातिचक्राम स्वर्यान चचालेति वा, अत्र पक्षे डेति शेषः ॥ १९॥ सागरः वरुणः मेरोरिव विद्यमानात् उदयादेर्महाशैलात् शुजात दिवाकर इव । मेरोधनुषो
॥७५
For Private And Personal Use Only