________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स०
अवगत इत्याह-एषामिति अर्धमेकं वाक्यम् । एषां यूथपाना हर्षेण मुखप्रसादानुमानेन जानामि, एपाम् उत्साहमिति शेषः । अस्मिन्नुत्साहे मम दृढः टी.यु.का, अप्रशिथिलः तर्कश्वास्ति ॥८॥ फलितमाह-विक्रमेणेति । पापकर्माण सीताहरणरूपपापकर्मयुक्तं ते रिपुं रावणं हत्वा सीतां विक्रमेण यथा समानेष्ये। तथा त्वमुत्साहं कर्तुमर्हसि ॥९॥ रामानु०-शोकाक्रान्तस्य तव दर्शनेन ममाप्युत्तरकर्तव्यं न स्फुरति । तस्माच्छोकं परित्यज्य यथा गमोत्साहो भवेत्तथा यत्नं कुर्विति भावः ॥ ९॥ka विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम् । रावणं पापकर्माणं तथा त्वं कर्तुमर्हसि ॥९॥ सेतुरत्र यथा बद्धयेद्यथा पश्येम ता पुरीम् । तस्य राक्षसराजस्य तथा त्वं कुरु राघव ॥ १०॥ दृष्ट्वा तां तु पुरी लङ्कां त्रिकूटशिखरे स्थिताम् । हुतं च रावणं युद्धे दर्शनादुपधारय ॥ ११ ॥ अबद्ध्वा सागरे सेतुं घोरे तु वरुणालये। लङ्का न मर्दितुं शक्या सेन्ट्रैरपि सुरासुरैः ॥ १२॥ सेतुबंद्धः समुद्रे च यावल्लङ्कासमीपतः। सर्व तीर्ण च वै सैन्यं जितमित्युप
धारय ॥१३॥ इमे हि समरे शूरा हरयः कामरूपिणः॥ १४॥ [शक्ता लङ्कां समानेतुं समुत्पाट्य सराक्षसाम् ।] लातथा त्वं कर्तुमर्हसीत्युक्तं विशिनष्टि-सेतुरिति । अत्र समुद्रे सेतुर्यथा बद्धयेत यथा ता पुरीं पश्येम तथा त्वं कुरु, तथोपायं चिन्तयेत्यर्थः ॥ १०॥ दर्शनमात्रेण किं सेत्स्यति । तत्राह-दृष्ट्वेति । तां पुरीं दृष्ट्वा दर्शनादेव हेतोः रावणं इतमवधारय ॥११॥ सेतुर्बध्य इति कोऽयं निर्बन्ध इत्याशय । अन्यथा अशक्यत्वमन्वयव्यतिरेकाभ्यामाह-अबवेत्यादिश्वोकृदयेन । अबद्ध्वा सागर इत्यादि स्पटम् । सेतुरिति । लङ्कासमीपतः लङ्कासमीपे। यावत् यावत्काले सेतुर्बद्धो भवति तावत्काले सर्व सैन्यं तीर्ण जितं चेत्युपधारय । कर्तरि निष्ठा ॥ १२॥ १३॥ तरणमात्रेण जयित्वे हेतुमाहहर्षकार्येण मुखबिकासादिना अस्मिन् एषां पावकप्रवेशाद्युत्साहे मम तर्क ऊहापोहबुद्धिः। ढः अव्यभिचरितः । अत्र विक्रमेण रावणं हत्वा सीता यथा समानये समानेष्यामि तथा त्वं कर्तुमर्हसीति सम्बन्धः ॥ ८॥९॥ अत्र समुद्रे । वध्येत बध्येत ॥१०॥ त्रिकुटशिखरे स्थिता लङ्का तो पुरौं दृष्ट्वा तस्मादेव दर्शनात रावणं हतमुपधारयेति योजना ॥ ११ ॥ सेतुबन्धनस्यावश्यकरणीयत्वं व्यतिरेकेणान्वयेन चाइ-अवध्वेत्यादिश्लोकद्वयेन । लङ्कासमीपतः लढाममीपाभिव्यातसमुद्र सेतर्यावद्ध बद्धो भवति तावदेव सर्व सैन्यं तीर्ण वैतीर्णमेव । जिसमिति चावधार्यताम् । तीर्ण जितमिति कर्तरि निषा । अबायधारणचकाराभ्या राक्षससैन्य कतविवाहल्ये सत्यपि अप्रतिहतं तरिष्यति जेष्यति चेत्पुक्तं भवति ॥१२॥१३॥ सैन्यस्य जेतत्वोपयोगिशक्तिमाह-इमे हीति । अस्योत्तरार्ध-शक्तालको समानेतं
स-पथा रिपुं हत्वा सीता विक्रमेण पराक्रमेण। के गरुडस्य क्रम व क्रमस्तेन समानेष्ये । तयेत्युत्साह कर्तुमर्हसि । यथाऽहं समानेष्ये तथा खमुत्साहं मम प्रोत्साहनं कर्तुमर्हसीति वा ॥१॥
For Private And Personal Use Only