SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir बा.रा.भू. टी.पु.का. स०२१ समुद्रस्य शेषशय्यात्वेन तस्मिन्किचित्सौहार्दवता लक्ष्मणेन क्षणं विलम्बः कृतः । अत आह सौमित्र इति । सुमित्रावचनमेव कर्तव्यम् । ज्येष्ठवचनं तु न कर्तव्यमिति नियमोऽस्ति । यद्वा सौमित्रे ! " रामे प्रमादं माकार्षीः " इति मात्रोपदिष्टं मा विस्मार्षीः। अथ चापमात्र | मानीतं तदाह शरांश्चेति । लीलाप्रयोगाहेषु केषुचिदानीतेष्वाइ आशीविषोपमानिति । दृष्टिविषाः सर्पा आशीविषा इत्युच्यन्ते । किमर्थं शरा नयनमिति विलम्ब्य सौमित्रिणा पृष्ट आह सागरमिति । एकेनैव दग्धुं सामर्थेऽपि शरानित्युक्तिस्तत्सम्बन्धेन सप्तसागरानपि शोषयितुमिच्छया। अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम् ॥ २४॥ वेलासु कृतमर्यादं सहसोर्मिसमाकुलम् । निर्मर्यादं करिष्यामि सायकैवरुणालयम् ॥ २५॥ महार्णवं क्षामयिष्ये महादानवसङ्कुलम् ॥२६॥ एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः। बभूव रामो दुर्द्धर्षो युगान्ताग्निरिव ज्वलन् ॥२७॥ सम्पीड्य च धनुर्घोरं कम्पयित्वा शरै जगत् । मुमोच विशिखानुग्रान् वजानिव शतक्रतुः ॥२८॥ कोपातिशयेन स्वबलमज्ञात्वा वा तादृशोक्तिः । शोषयिष्यामीति वदतः किं शरेणेति न शङ्कनीयम् । “छिन्न भिन्नं शरैर्दग्धम्" इति राम शराणां दाहकत्वसंभवात् । अन्तरेणापि चतुर्थभूतजगन्निहिं करिष्यामीति भावः । सागरम्, यद्ययं ज्ञातिविरोधमाचरति तर्हि वयमपि ज्ञाति कृत्यं कुर्म इति भावः । सागरं शोपयिष्यामि अनेकसहस्रखातमेक एव हरिष्यामि । किं तत इत्यत्राह-पद्यामिति । एकैकस्य पदद्वयं गमन साधनमिति द्विवचनम् । वानराणां हि द्वावेव पादौ दो हस्तौ ग्रहणभक्षणादीनां ताभ्यामेवं दर्शनात् । अनेन कृतस्य कार्यविच्छेदस्यानुरूपममुं वानरपादाभ्यामेव दर्शयिष्यामीति भावः ॥२३॥ पक्षान्तरमाह-अद्येति । अर्धमेकं वाक्यम् ॥२४॥ पुनः पक्षान्तरमेवाह-वेलास्विति । वेलासु चतुर्ष तीरेषु । कृतमर्यादं कृतव्यवस्थम्, कदाचिदपि वेलाम् अनतिवर्तमानमित्यर्थः । निर्मर्यादं करिष्यामि अव्यवस्थं कारष्यामि । भूतले प्लाव यिष्यामीत्यर्थः ॥२५॥ समुद्रेण चिरपरिपोषिता दानवादय एतं रक्षिष्यन्तीत्यत्राह-महार्णवामिति । दानवैः सह क्षोभयिष्यामीत्यर्थः ॥२६॥ एव मिति । विस्फारितेक्षणः विवर्तितनयनः॥२७॥ संपीब्य दृढमुष्टिना मध्यमवलम्ब्य । कम्पयित्वा भयकम्पितं कृत्वा । जगत् जगत्स्थजन्तून् । वज्रा लास्विति । वेलासु कृतमर्यादं बेलास प्रागादिदिक्चतुष्टयतीरेषु कृतमर्यादं कवव्यवस्थम् । वेलानामलाने कृतनियममित्यर्थः । निर्मर्यादं लाङ्कितवेल For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy