________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥ ७१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्त्वं रंस्यसे वीतभयः कृतार्थः " इति सीतया चोच्यते । अत्रापि 'भुजैः परमनारीणामभिमृष्टमनेकधा ' इत्युक्तम् । तस्माद्वह्वयः पत्न्यो रामस्य सन्तीत्यवगम्यते । मैवम् रामस्य परमाः स्त्रिय इति रामसम्बन्धिन्यः कौसल्यासीतातदासीप्रभृतय उच्यन्ते । पूजायां बहुवचनेन सीतैवोच्यते । ते स्नुषा इतिवत् । न हि भरतस्यानेकाः स्त्रियः सन्तीत्यत्र प्रमाणमस्ति । त्वं रंस्यस इत्यत्रापि लौकिकरीतिमनुसृत्य सीतोक्तवती । परमनारीणामित्य त्रापि अलङ्कर्त्रीणामित्यर्थ उक्तः । यद्वा अभिमृष्टम् अभिमर्शनार्हम् । आशंसायां क्तः । परमनार्यः श्रीभूमिनीलाः । आत्मानं मानुषं राम एव हि मन्यते
शयने चोत्तमाङ्गेन सीतायाः शोभितं पुरा। तक्षकस्येव सम्भोगं गङ्गाजलनिषेवितम् ॥ ५ ॥
ऋषिस्तु रामस्य विष्णुत्वं व्यक्तीकरोत्येव । " जज्ञे विष्णुः सनातनः" इत्याह । ननु राजसूयाश्वमेधाद्यनुष्ठानान्यथानुपपत्त्या रामस्याने कपत्न्यः कल्प्यन्ते, कामं कल्प्यन्तां न ता इद्द सम्बध्यन्ते । तासां केवलं धर्मार्थं वृतानां परिभ्रष्टुं रन्तुं चायोग्यत्वात् । वस्तुतो न ताः कल्प्याः, सीतयैव प्रतिमया यज्ञे पत्नीकार्यनिर्वाहस्योत्तरकाण्डे दर्शितत्वात् । न च पत्नीप्रतिनिधिभावो न भट्टाचार्येण कथ्यत इति वाच्यम्, न हि वचनविरोधे न्यायः प्रभव तीति न्यायात् । वचनं च हेमाद्रिस्मृतिनिबन्धने दर्शितम् “यदि दुष्टभार्यों दूरभार्यो वा स्यात्तदा दर्भपुञ्जीलं तत्स्थाने निघायाग्निमाधाय कुर्यात् " इति । धर्मसंस्थापनार्थ प्रवृत्तस्य रामस्याचारादपरं किं नाम मानमपेक्षणीयम् । वस्तुत आचार एव प्रथमं प्रमाणं श्रुत्या पूर्वाचारं प्रदश्यैव कर्मविधा नात् । आपस्तम्बोऽप्यत एव " धर्मज्ञसमयः प्रमाणं वेदाश्च" इत्याचारमेव प्रथमं प्रमाणमाह । अत एव स्मरन्ति च स्मर्तारः- “ श्रुतिर्विभिन्ना स्मृतयो विभिन्ना न चानृषेर्दर्शनमस्ति किंचित् । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः॥” इति । तस्मात् " चातुर्वर्ण्य च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति।" इत्युक्तरामाचार एव समीचीनं प्रमाणम्, तद्विरुद्धाश्व न्याया न प्रभवन्ति । यद्यपि राजसूयाश्वमेधानां महिषीवद्वावातापरिवृत्तिभ्या मपि भवितव्यम् । तथापि तल्लोपे तत्कार्याननुष्ठानमेव । तस्य कर्मवैकल्याहेतुत्वात् । यथा पम्वन्धादेर्यज्ञे विष्णुक्रमाज्यावेक्षणादिलोपेन न यज्ञ लोपः । तत्तन्मन्त्रोच्चारणस्यैव कार्यत्वात् । तस्मात्केवलन्यायसञ्चारेणापन्यायमार्गे नानुसरणीयः । किन्तु सर्वाचारप्रवर्तक सर्वकर्मधुरन्धरभगवदवतार रामचन्द्राचार एव विवेकिभिरनुवर्तनीय इति सर्वमवदातम् ॥ ४ ॥ शयने हंसतूलिकामये तल्पे । गङ्गानिषेवितं गङ्गाजले वर्तमानम् । तक्षकस्य चन्दनागरुभिः स्नानीयभूतैः बालसूर्यप्रतीकाशैश्चन्दनैः कुङ्कुमैरिति यावत् । सीताया उत्तमाङ्गेन पुरा शोभितम् । तक्षकस्येति । सम्भोगं सम्यग भोगम् ।
For Private And Personal Use Only
टी.यु.कां.
स० २१
॥ ७१ ॥