SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir चा.रा.भू. शी.. ॥६ ॥ दिना । आवन्यति च्छेदः ॥ २३ ॥ राक्षसानामिति । साझं साहाय्यम् । सहशन्दः सहायवाची । यथाप्राण यथावलम् ॥ २४ ॥ एवं कैया व्यतिरिक्तफलमनाकाडमाणं विभीषणं परिष्वङ्गेन वशीकृत्यानुषङ्गिकमपि फलं मत्प्रदत्तमङ्गीकर्तव्यमित्यभिप्रायेण लक्ष्मणमादिशति-इतीति। स. तेनेति । तेन समुद्रजलेन । महाप्राज्ञं कैयपर्यन्तस्वशेषत्वस्वरूपज्ञम् । मयि प्रसन्ने सतीत्यनेन अभिषेको विभीषणेनानाकासित इति गम्यते । मानद बहुमानपद, मत्प्रसादे सति फलप्रदस्त्वमिति भावः ॥ २९ ॥ २६ ॥ एवमिति । मध्ये वानरमुख्यानामित्यनेन महत्समाजे राक्षसानां वधे साॉ लङ्कायाश्च प्रधर्षणम् । करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् ॥ २४ ॥ इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम् । अबवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय ॥ २५॥ तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम् । राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद ॥ २६ ॥ एवमुक्तस्तु सौमित्रिरभ्यषिश्चद्विभीषणस् । मध्ये वानरमुख्यानां राजानं राजशासनात् ॥ २७ ॥ तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः। प्रचुक्रुशुर्महात्मानं साधु साध्विति चाब्रुवन् ॥ २८॥ अब्रवीच हनुमांश्च सुग्रीवश्च विभीषणम् ॥२९॥ कथं सागरमक्षोभ्यं तराम वरुणालयम् । सैन्यैः परिवृताः सर्वे वानराणां महौजसास् ॥ ३०॥ कृतमलङ्गनीयमिति घोत्यते । राजशासनादित्यनेनालङ्नीयं राजशासनमिति विभीषणोऽनुमेन इति भाव्यते ॥२७॥ प्रचुकुशुः हर्षनादं चक्रुः।। महात्मानं रामम् । अब्रुवन् प्राशंसन्नित्यर्थः ॥२८॥ अथ समयान्तरे कुत्रचिदेकान्ते प्रदेशे हनुमत्सुग्रीवौ स्थलहं विभीषणं वानरसेनातरणोपाय। मपृच्छतामित्याह-अब्रवीच्चेति । इदममेकं वाक्यम् ॥२९॥ कथमिति । दुस्तरत्वे हेतुः अक्षोभ्यमिति । तत्रापि हेतुः वरुणालयमिति ॥ ३०॥ राक्षसानामिति । साह्यं साहाय्यम् ॥ २४-३०॥ | स-राजानं महायाः । राजशासनात् रामाशायाः । रावणावरजस्य स्वावरजेनाभिवचनं युक्तमिति वा इदानी रावणमारणदीक्षान्वाखापारान्तरस्याकरणीयतया का साक्षापितामह वाभिषेकयोग्यो नाप । पति वा लक्ष्मणेनामिषेचनमिति मन्तव्यम । राजशासनात् राजा रावणः तश्छासने शिक्षा वणीकरयेति वा । रूपन्लोपनिमित्ता पचमी ॥ १७ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy