________________
Shri Mahavir Jain Aradhana Kendra
wwe.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
॥६५॥
सालोचनाभ्यां पिबन्निव सान्त्ववचनेन तस्य हृदयमाई कृत्वा अत्यादरेण विलोकयन्नित्यर्थः ॥ ६ ॥ एवं विभीषणेन कायिककैङ्य प्रार्थिते.टी.यु.का.
कायिककैकय पश्चात् भविष्यतीति सम्प्रति वाचिककैये कुर्विति दर्शयति-आख्याहीति । अत्र भवदीयानामित्यनुक्त्वा राक्षसानामित्युक्तेरयं १९ राक्षसजातिर्न भवति किन्विक्ष्वाकुवंश्य इति रामो मेने इति गम्यते । भ्रमरकीटन्यायेन सद्यः स्वसाम्यप्रदं हि भगवदाश्रयणवेभवम् ॥ ७॥ एवमिति ।
आख्याहि मम तत्त्वेन राक्षसानां बलाबलम् ॥ ७॥ एवमुक्त तदा रक्षो रामेणाक्लिष्टकर्मणा । रावणस्य बलं सर्व माख्यातुमुपचक्रमे ॥ ८॥ अवध्यः सर्वभूतानां गन्धर्वासुररक्षसाम् । राजपुत्र दशग्रीवो वरदानात् स्वयम्भुवः ॥९॥रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् । कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ॥१०॥ राम सेनापतिस्तस्य प्रहस्तो यदि वा श्रुतः। कैलासे यन सङ्ग्रामे माणिभद्रः पराजितः ॥ ११॥ बद्धगोधाङ्गुलित्राण स्त्ववध्यकवचो युधि । धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥१२॥ संग्रामसमयव्यूहे तर्पयित्वा हुताशनम् । अन्तर्धानगतः शत्रूनिन्द्रजिद्धन्ति राघव ॥ १३ ॥ महोदरमहापाश्वौं राक्षसश्चाप्यकम्पनः । अनीकस्थास्तु तस्यैते लोकपालसमा युधि ॥ १४॥ स्पष्टम् ॥ ८॥ अवध्य इति । सर्वभूतानामित्येतद्गन्धर्वादिव्यतिरिक्तपरम् । राजपुत्रेति सम्बुद्ध्या मानुषवध्यत्वं द्योतयति ॥ ९ ॥ प्रतिबलः समान बलः ॥ १०॥ कैलासे, वर्तमान इति शेषः । माणिभद्रः कुबेरसेनापतिः। यदि वा श्रुत इति, हनुमत इति शेषः ॥ ११॥ बद्धति । अङ्गुलीस्त्रायत इत्य लिवाणम् अङ्गुलिकवचम् । “ गोधा तलं ज्याघातवारणे" इत्यमरः । अनेन निरन्तरशरसन्धायीति गम्यते । अवध्यकवचः अभेद्यकवचः। युधि अदृश्यो भवतीत्यन्वयः । हनुमग्राहकत्वेन प्रसिद्धत्वात्तस्य रावणपुत्रत्वानुक्तिः ॥ १२॥ कुतोऽस्यादृश्यत्वशक्तिः अदृश्यश्च किं करोतीत्याह- ॥६५ सङ्ग्रामेति । सङ्ग्रामसमयकृतव्यूहे । तर्पयित्वा होमैः प्रीणयित्वा ॥ १३॥ महोदर इत्यादि श्लोकद्वयम् । अनीकस्थाः सेनापतयः । एते महोदरादयः । बद्धगोधाङ्कलित्राणः गोधा ज्याघातवारणम् । अङ्गुलिवाणमडलिवारणम् ॥ १२ ॥ सङ्कामसमयव्यूहे सङ्कामसमयकृतथ्यूहे ॥ १३ ॥१४॥
For Private And Personal Use Only