SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kalassagarsur Gyanmandir बा.रा.भू. नन्वपक्षितमभयं दत्तमेव पुनः किमर्थ प्रणनामेत्यत्राह हृष्ट इति । रामस्य स्वरूपरूपगुणानुभवजनितहर्षविवशीकृतशरीर एवं प्रणतः। न तु किमपिटी .यु.का, . प्रयोजनमुद्दिश्येत्यर्थः। भक्तैरनुचरैः सहेति "राघवं शरणं गतः। निवेदयत माम्" इति विभीषणस्यैकस्यैवोपायानुष्ठानश्रवणेऽपि तदनुबन्धिना तद्भक्तिवशादेव रामपरिचरणं समानमित्युच्यते । उक्तं हि "पशुर्मनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः। तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम् ॥ इति ॥ १॥ पूर्व वाचिका प्रपत्तिः कृता, सम्प्रति कायिकशरणागति प्रयुङ्के-स विति । स तु पूर्वस्माद्विलक्षणः, संशयविपर्ययनिवृत्त्या अनुकूलत्व स तु रामस्य धर्मात्मा निपपात विभीषणः। पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः ॥२॥ अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः । धर्मयुक्तं च युक्तं च साम्प्रतं सम्प्रहर्षणम् ॥३॥ निर्णयविषय इत्यर्थः । धर्मात्मा सर्वावस्थास्वप्यप्रच्युतशरणागतिधर्मनिष्ठावान् । वध्यतामिति शङ्कयतामिति न त्यजेयमिति आनयनमिति अस्माभि बस्तुल्यो भवत्विति चोक्तासु सर्वावस्थास्वप्यविचारेणेकरूपचित्त इत्यर्थः । अनेन विभीषणस्य महाविश्वास उक्तः । शरणान्वेषी कृतशरणवरणःविभीषणः, रामस्य स्वस्मिन् पक्षपातातिशयद्योतकाभिरामाकारस्थ । पादयोः स्तनन्धयस्य मातृस्तनवत् श्रीपादावेव स्वस्य भोग्यभूताविति पपात, अन्यैरागत्य प्रशिथिलानवयवान् सम्यग्योजयित्वा यथोत्थाप्येत तथा पपात । चतुर्भिः सह राक्षसैर, करचरणायवयववत्तत्परतन्त्ररित्यर्थः। तत्रानु कूल्यसङ्कल्पप्रातिकूल्यवर्जनवत्त्वमुक्तम् । धर्मात्मेति महाविश्वासः शरणान्वेषीति गोप्तृत्ववरणं पपातेत्यात्मनिक्षेप इति साङ्गशरणागतिः कृता भवति । ॥२॥ एवं कायिकी शरणागतिरुक्ता, अथ वाचिकी दर्शयति-अब्रवीदिति । तदा पादपतनसमये । तत्र सुग्रीवादीनां सर्वेषामेकमत्यवति सदसि । निर्दिष्टा भुवम् । हृष्टः अभिमतबस्तुलाभजनितप्रीतियुक्तः ॥ १ ॥ पादयोनिपपातेत्यनेन स्तनन्धयस्य मातुः स्तनाविव शरणागतस्प शरण्यस्य पादारविन्दद्वयमेव भोग्यत्वेन परमप्राप्यमिति द्योत्यते ॥२॥ अब्रवीदिति । तत्र सुग्रीवादिसचिवसमेतरामसन्निधो । युक्तं युक्तियुक्तम् । साम्प्रतं संमहर्षण सद्यस्सन्तोषकरम् ॥॥ -दक्षिणति सम्यक्ष " ति । अथ अवतरणानन्तरम् । सिथितः सह सहितः । यः निपपाता नितरां पान्ति जादिति निषा माया तान् पाति समान न फलाशयेति निषपाता । ते राम प्रति विमी प ॥६५॥ षणोऽवीदिति सोमवयस्यैकान्चयः । अथवा रूपं पादयोनिपपात । स्वामित्वावस्य प्रथमतः प्रणामः । अथ अनन्तरं स विभीषणः चतुर्भिः सचिवैस्राइ निपपात । अथवा खात्पपातेति पूर्वम् । अनन्तरं रामस्प समीपत इति शेषः । अथ तदनन्तरं चतुभी राक्षसिसह रामस्थ पादयोनिपपात । एतं विशेषं तुशब्द उद्घोषपति । अध विभीषणस्य रामपादनिपतनानन्तरम् । स राषणः चतुर्मी राक्षसः मकर्णमदापाचेंद्र जित्महस्तैस्सह निपपातेति मध्य एपचपेन कविवचनं वा चतुर्भिरभि हितस्सहेतरराक्षसैर्वा रामप्रणिपातस्तनिपातहेतुरिति भावः ॥ १ ॥१॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy