________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
INI
६२
वा सकृदेव एकवारमेव । उपायान्तरेष्वावृत्तिः शास्त्रार्थः प्रपत्तौ त्वनावृत्तिः। “सकृदेव हि शास्त्रार्थः कृतोऽयं तारयेत्ररम्" इत्युक्तेः। प्रपन्नाय "गत्या ज्ञानार्थाः" इति न्यायेनात्र मानसप्रपत्तिरुच्यते । तवास्मीति तु वाचिकी। उभयोरन्यतरेण युक्तायापीत्यर्थः । यद्वा प्रपनायेत्युपायः कथ्यते । तवास्मीति च याचत इति तच्छेषवृत्तिलक्षणफलविशेषप्रार्थना । ऐवम्भूतायाधिकारिणे । सर्वभूतेभ्य इति " भीत्रार्थानां भयहेतुः" इत्यपादानत्वम् । भयहेतुतया शङ्कितेभ्यः सर्वभूतेभ्यः । अभयं भयाभावं ददामि । अभयमेव मोक्षो नाम । “अथ सोऽभयं गतो भवति।आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति" इति ब्रह्मविद्याफलत्वेन श्रवणात् । एतत् तवास्मीति फलविशेषयाच्भेति पक्षस्यानुकूलम् । पक्षान्तरे त्रैवर्गिकफलानामप्येतदुपलक्षणम् । स्वस्य सकल
आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया। विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् ॥ ३६ ॥ फलप्रदत्वात् । एतद्वतं मम व्रतवदिदं कस्यांचिदपि दशायां परित्यागायोग्यमित्यर्थः। अबसर्वभूतेभ्य इत्यपि चतुर्थी । प्रपन्नसम्बन्धिभ्योऽपि सर्वभूतेभ्यो ऽभयं ददामि । “ पशुर्मनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः । तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम् ॥” इत्युक्तेः ॥ ३५॥ एवमुक्ते सत्यसम्भव दुत्तरं प्रशान्तप्रेमान्ध्यतया प्रसन्नमुखं विभीषणाभिमुखं सुग्रीवमालोक्य तमेव तदानयने नियुले-आनयनमिति । निवेदयतेति सपरिवारान युष्मान पुरुष कारतया वृतवन्तमेनं यूयमेवानयत तथा सत्येतावत्पर्यन्तमस्वीकारकृतदुःखमस्य निवर्तेत । हरिश्रेष्ठ । तस्य दुःखनिवृत्तये त्वमेव गत्वाऽऽनयसि न्मयि स्नेहवद्भयो हरिभ्यः श्रेष्ठं भवन्तमतिकम्य किमहं स्वीकरोमि । दत्तमस्याभयं मया अस्य स्वबन्धुत्यागपूर्वकं स्वनिकर्षकीर्तनपुरस्सरं चागतस्य तवास्मीति च याचते उभयोरन्यतरेणापि युक्तायेत्यर्थः । यद्वा प्रपन्नायेत्युपायः कथ्यते । तवास्मीति तच्छेषवृत्तिलक्षणा फलविशेषप्रार्थना । एवंविधायाधिकारिणे । सर्वभूतेभ्य इति " भीत्रार्थानां भयहेतुः" इति पञ्चमी । भयहेतुतया शङ्कितेभ्यो भूतेभ्यः ब्रह्मपर्यन्तसर्वभूतेभ्योऽभयं भयाभावं ददामि । अभयमेव मोक्षो नाम " अथ सोऽभयं गतो भवति, आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति" इति ब्रह्मविद्याफलत्वेन श्रवणातवास्मीति फलविशेषमामोति । पक्षस्यानुकूल पक्षान्तरं चातुर्वर्गिकफलानामप्यनदुपलक्षणम् । स्वस्य सकलफलप्रदत्वादेतव्रतं मम सत्यसन्धस्य कस्याश्चिदशायामपरित्यागयोग्यमादाय सिद्धं सदाचरण
शीलमित्यर्थः । ददामीति वर्तमानप्रयोगेणाभयप्रदानस्य यावदात्मभावित्वं द्योत्यते ॥३५॥ स्वयं विभीषणो वा अन्यो वेति न ज्ञायते, कथमेवमविचार्याभयं दीयता Malइत्याशयाय विभीषणो वा भवतु यदि वा रावणो वा भवतु । राघवं शरणं गन इति वाक्य श्रवणानन्तरमेव अभयमस्मै दत्तम्, किं विचारेणेत्याह-आनयन
मिति । अयं विभीषणो वा भवतु यदि वा रावणः स्वयम्, विभीषणवेषधारी तादृशापराधी साक्षाद्रावणो वा भवतु अरुप मया शरणागतरक्षणव्रतेकदीक्षादक्षण
GG
For Private And Personal Use Only