________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चा.रा.
भू सुप्ते निषादं समीक्ष्य त्वां रक्षामि वानरं पातयेत्युवाच । ततः पापैकनिरतः किरातः स्वरक्षणकारिणं वानरं पातयामास । अनन्तरं वानरं पतितं गृहीत्वा । ॥६॥-व्याधः त्वां जह्यां स्वोपकारिद्रोहिणं निषादं जहीति मनुष्यमांसलुब्धत्वादुवाच । ततो धर्मवित्स वानरः प्राणात्ययदशावादहृदयं तत्त्यागमङ्गीकृत्य स० १८
व्याघ्रमुक्तस्तरुमारुह्य स्वस्थापकर्तार किरातं पश्चादपि गत्यन्तराभावानिजवास द्रुमस्थितिहेतुना शरणागत इत्यरक्षत् । भवान्वानराधिपत्ये स्थितः सन् स्वजातिधर्म इति शरणागतरक्षणं किन्नावलम्बते । किं पुनमद्विषो जनः कोतचरितं पश्यतां मादृशां किं वक्तव्यम् । मद्विधः शरणागतरक्षणाय ।
__ ऋषः कण्वस्य पुत्रेण कण्डुना परमर्षिणा । शृणु गाथा पुरा गीतां धर्मिष्ठां सत्यवादिना ॥२६॥ जासमुच्छ्रितध्वजे रघुवंशे जातः " षष्टिवर्षसहस्राणि लोकस्य चरता हितम् । पाण्डरस्यातपत्रस्य च्छायायां जरितं मया ॥” इत्युक्तरीत्या लोक | A रक्षणदीक्षितस्य दशरथस्य पुत्रः वसिष्ठविश्वामित्रादिशिष्यः महायोगिना जनकेन कृतसम्बन्धः 'रामो विग्रहवान् धर्मः' इति प्रसिद्धः “मर्यादानां च लोकस्य कर्ता कारयिता च सः" इति सर्वलोकानुकृतधर्मानुष्ठानः अहं सम्प्रति शरणागत हिसां कुयो चेल्लोकः कीदग्विधः स्यात् । मद्विधः मम वृत्त। पश्चाद्वक्ष्यते । सामान्येन 'धर्मसेतुर्नृपाणाम्' इति मादृशानां संमतत्वेन स्थितःमद्विधः मादृशः शरणागतत्यागं न करोति । अवध्यवधोन्मुखानां रावणा दीनां खल्लीदृशं कार्य रोचते। जनः शरणागतत्यागकृत्कीदृशीत्पत्तिमान् स्यात् ॥ २५ ॥ ननु शास्त्रानधिकारिणस्तिरश्चोऽनुष्ठानमनुपादेयम् न च ।
चोदनामन्तरेण प्रकृतिमात्रेण धर्मवं सिद्धयतीराय कण्डुमुनिमाया विधानं दर्शयति-ऋपेरिति । कण्वस्य पुत्रेणेत्यनेन महाकुलप्रसूतत्वम्, परम, प्रार्षिणेति यथार्थदर्शित्वम्, सत्यवादिनति यथादृष्टार्थवादित्वं चोच्यते । तेन परमाप्तत्वं दर्शितम् वेदवचनादिसिद्धम् । पुरा गीता कण्डुकल्पितेयमिति वन मन्तव्यम् । ऋच एवं सामत्वात्पुरा विद्यमानामेवेदानी गीयमानां गीताम् । एतत्कृतत्वेऽपि सामध्वनिवत्समस्तपापापनोदनक्षमाम् । धर्मिष्ठां वेदोक्त
धर्मोपमेयस्मृत्युक्तप्रतिपादिकाम् । अनेन परमप्रयोजनत्वमुक्तम् । सत्यवादिनीमिति पाठे-अबाधितार्थप्रतिपादिनी गाथाम् अनेकार्थोचितसुलभाभ्यस
अकृतापकारमयमेव शरण्य इति प्राप्तं पुरुष प्रतिगृह्णीयादिति किमुतेति भावः ॥ २५ ॥ स वध्यः सचिवैः सह इति सुग्रीवोक्तं शरणागतस्य विभीषणस्य क स -पिपीलिका लिपिवद्याइटिकायान्न तबेष्ट' धर्मे प्रमाणीत्यादिन्यतो महर्षिगीता गाथां कथयति-ऋषरिति । रामोकेस्तिर्यगतिर्षगादिविषयवादेवमादिनिदर्शनं युक्तमिति मावः । "नहि पितुः पाण्डित्येन पुत्रः
पण्डितो मगति " इति न्यापेनातत्सहसपुत्रगीतेत्यतस्तं विशिष्टि-परमर्षिणेति । पितुः ऋषिवम् एतस्य परमर्षिः मिति तद्गीता(गाथा)कथा आदर्तब्येत्यनेन सूचयति ॥ २६॥
For Private And Personal Use Only