________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kalassagarsur Gyanmandir
समयादरेणान्तर्विषादलेशं विना आहतः। यदा प्रियवचनादिभिः वञ्चनां विनेत्यर्थः । स्वैश्व मांसैनिमन्त्रितः । बहिः कतिचिदाहारानानीय स्वकीय व्यान्तराणि कतिपयानि शरीरैकदेशान्वा दत्त्वा नोपचचार, किन्त्वज्ञैरात्मत्वेनाभिमन्यमानः प्राज्ञैरप्यायं धर्मसाधननित्यादरणीयः शरीरमांसः शरभाइव' इदमेकं महत्तपः' इति मत्वा वदावहाय पतति स्म। निमन्त्रितः भोजनार्थ नियोजितः ॥ २४ ॥ उक्कमेवार्थ ही कुर्वन् स्वस्य । कैमुत्यमाह-स हि तमिति । स कपोतः वयमिव धर्मानुष्ठानयोग्यजातो शरण्यवंशे वा नोत्पन्नः । तं जात्या स्वभावेन च क्षुद्रसमाचारम्
स हि तं प्रतिजग्राह भार्याहारमागतम् । कपोतो वानर श्रेष्ठ किं पुनर्मविधो जनः ॥२५॥ पक्षिणां कालसंमितः' इत्यखिलपक्षिजातिविरोधिनं तस्य कपोतस्यान्तिकं प्रति यदृच्छयाऽभ्येत्य पतितम् उपायान्तरशून्यं विपरीतानुष्ठानक निरतम् अनुतापलेशेन वा अनुकूलवादप्रसङ्गेन वाऽनन्वितं प्रतिजग्राह । स्वात्मत्यागेनाङ्गीकृत्यावति स्म । पूर्वोके शत्रुरिति सामान्येनोक्तमर्थ तवृत्ति प्रदर्शनन विशिनष्टि-भायाहारमिति । एवमेव रावण आगतश्चेदस्माभिः कार्य इत्यभिप्रायः । आगतम् अस्याङ्गीकाराय कृतमुपायानुष्ठानं कपोता वासद्रुमस्थलं प्रत्यागमनमात्रमेव । तद्विना वनस्पतिदेवतां प्रत्युक्तं शरणशब्दं कपोतो नाशृणोत् । अत्र स हीत्यनेनैव कपोतानुवादे लब्धेऽपि पुनः कपोतग्रहणं इयेनकपोतोपाख्यान इस नायं परिगृहीतकपोतशरीरो देवो मुनिर्वा, किन्तु प्राकृतः कपोत इति ज्ञापनार्थम् । अयं कपोतःप्राक्तनधर्म विशेषगजेन्द्रादिवत्तिर्यक्त्वेप्येवंधर्मानुष्ठानयोग्यो बभूव । कपोत इत्यनेन तिर्यक्त्वं शास्त्रानधिकारित्वं बुद्धिमान्यं च सूचितम् । वानरश्रेष्ठ ! पुनरप्येक स्तिर्यक शत्रु किरातं ररक्षेत्येनां कथां शृणु । वानरः कश्चिव्याघ्रागीतं स्वावासद्रुममागतं किरातं रक्ष । तदानी वृक्षमूलस्था व्याघ्रस्तस्मिन्वानरे उतार्थबढीकरणाय स्वस्य कैमुत्यमाह-स हि तमिति । सः हतभार्यः कपोतः। कपोत इत्यनेन तिर्यकत्वाच्छास्त्रानधिकारित्वं बुद्धिमान्यश्च चितम् । भार्या दरमप्यागतं किरातं प्रतिजग्राह आभिमुख्येनाङ्गीचकार, किम्पुनर्मद्विधो जनः सकल शास्त्राधिकारी सकलधर्मरहस्यवेदी सकलधर्मानुष्ठानपरश्च माहशो जनः
स० स हि सोऽपि अनेनापकृतोऽपीलयर्थः । प्रतिमाह प्रतिहतमार्यावचनश्रवणानन्तरमपि प्रीतिपूर्वक ज नाहे ति यूपयति । सहितं हितेन सहितं यथा भवति तथेति वा । तिर्यक्समाधान तिनिदर्शनेन । नाम भवतीति या भार्यापहर्तृमातृप्रहणे मार्यापहसकारकनिदर्शनमुक्तिमिति वा आदी कागतिहासो बोषितो रामेणेति शेयम् । " मुनिरुवाच । धर्मनिश्वपमेयला कामार्थसरिना कथाम् । शृणुवाहितो राजन् गदत्तो में महाभुज ।। " इस्पारस्य पवाभ्याप्या शान्तिपन्य दक्ता कोतपासवानानुदन्येषा ।। २।
For Private And Personal Use Only