________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥ ५९ ॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
निति शेषः । एवं तावत्सकलैः स्वबलैः सह तिष्ठ । अहमेक एव पर्याप्त इत्यभिप्रायेणाह हरिगणेश्वरेति । अङ्गुल्ययेण शस्त्रास्त्रादिप्रसङ्गशून्येन अङ ल्यन्तरनिरपेक्षेण एकस्यामप्यङ्गुल्यामंशान्तरव्यापारवर्जितेन । तत्रापि हस्तपादादिविशेषविवक्षाशून्येन अग्रमात्रेण । हन्यां हन्तुं शक्तः । न केवलं लङ्कामात्रनिवासिनो राक्षसान् किन्तु स्थानान्तरनिवासिनोऽपीति विवक्षया पृथिव्यां चैवेति निर्देशः । न केवलमेकजातीयानामेव लक्ष्यत्वम् किन्तु सर्वेषा मपीत्यभिप्रायेणाह तानिति । तर्हि लङ्कामात्रनिवासिनो राक्षसान् किमिति न हंसीत्यत्राह इच्छन्निति । इच्छाभावादेव तद्वधाभावः, न त्वशक्त्येति
श्रूयते हि कपोतेन शत्रुः शरणमागतः । अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥ २४ ॥
भावः || २३ || एवमस्मादुपकारशङ्का नास्तीत्युक्तत्वा भवतु वाऽयमपकारी तस्मादेवापकारान्मम प्राणा गच्छन्तु वा । अथापि नायं निग्राह्यः नापि परित्याज्यः किन्त्ववश्यं रक्ष्य एवेति कपोतोपाख्यानेन प्रतिपादयति श्रूयते हीति प्रसिद्धेयमाख्यायिकेत्यर्थः । कपोतेन धर्माधिकारशून्येन तिर्यङ मात्रेण, एतेनाप्यनुष्ठितत्वे किमु वक्तव्यमस्माकम् । कपोतेन एकेनासहायेन कृतं किमुत ससहायैरस्माभिः । शत्रुः कपोतस्य मृगयुः स्वयं भार्या पहारी वैरी, विभीषणस्त्वस्माकं न तथा । तथाप्यरक्षणे किमस्मत्पौरुषेण । शरणमागतः कपोताध्युषितद्रुमस्थलं यदृच्छया प्राप्तः । " सोऽञ्जलिं शिरसा बद्ध्वा वाक्यमाह वनस्पतिम् । शरणं हि गतोऽस्म्यद्य देवतामिहवासिनीम् ॥” इति स्वावासवनस्पतिदेवतां प्रत्युक्तवान् न तु कपोतम् । विभीषणस्तु 'राघवं शरणं गतः' इति अस्मत्कूटस्थरघुराक्षससंवादोक्तशरणागतराक्षसरक्षणं पुरस्कृत्य मां प्राप्तः । यद्वा शरणं " शाखिनः पक्षिणां गृहम् " इत्युक्तरीत्या वनस्पतिरूपं गृहं प्राप्तः, न तु शरणागतिं चक्रे । " शरणं गृहरक्षित्रोः " इत्यमरः । अतिश्व लुब्धकत्वात्सहजशत्रुत्वात् भार्यापहर्तृत्वाच्चापनोऽप्यसावित्युपेक्षणस्य तद्वधोपायान्वेषणस्य च कर्तव्यत्वे प्राप्तेऽप्यतिथिं देवत्वेन मत्वा शीतनिवारणायाग्निमानीय पूजितः । वयं तु " वध्यतामेष तीत्रेण दण्डेन सचिवैः सह " इत्यनुबन्धिपर्यन्तं सम्यगचयामः । यथान्यायम् यावत्क्षुन्निवृत्ति सन्मित्रागम इव मवस्थायामस्मान् वधिष्यतीति सुग्रीवोक्तदोषस्यावकाशो नास्तीत्याह- सुदुष्ट इति । किं किमप्यहितम् ॥ २२ ॥ २३ ॥ एवं विभीषणस्य परिग्राह्यत्वे नीतिशास्त्रं लोकव्यवहारं स्वशक्तिं च प्रदर्श्य अशक्तेनापि पुरुषेण स्वमाणव्ययेनापि शरणागत. संरक्षणीय इत्यत्रेतिहासं प्रमाणयति श्रूयते हीत्यादिना । कपोतेन शास्त्रा नधिकारिणा क्षुद्रजन्तुना । शत्रुः अत्र शत्रुशब्देन भार्याहर्तृत्वेन शत्रुभूतो व्याध उच्यते । शरणं गृहम्, स्वनिवासभूतवृक्षमित्यर्थः । यथान्यायमर्चितः यथोचितं पूजितः कपोतोपाख्यान कथिताग्न्यानयन शीतनिवारणायुपचारेणार्चित इत्यर्थः । स्वैश्व मांः स्वशरीरमासैर्निमन्त्रितो भोजनार्थं नियोजितः ॥ २४ ॥
For Private And Personal Use Only
टी.यु.कां स० १८
॥ ५९ ॥