________________
Acharya Shri Kalassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
ग.रा.भ. मुपक्षिपति-न त्वित्यादिना । अवतो बहुव्याइरतोऽस्य ॥५९॥ एवमस्योङ्गिताकाराभ्यामदुष्टत्वमुक्त्वा चेष्टाभाषणाभ्यां च तदर्शयति-अशङ्कितेति टी.यु.का. ॥५४॥ शठः गूढविप्रियकारी ॥ ६॥ ननु परमवश्चकः पुरुषो भावं निगृहयति, कथं तेन विश्वास इत्यत्राह-आकार इति । आकारः मुखविकारः॥६॥
एवं दोषाभावमुक्त्वा गुणमुचितज्ञत्वरूपं दर्शयितुं नीतिमर्यादा दर्शयति-देशेति । देशकालोपपन्न देशकालाभ्यां युक्तम् प्रयोगेण उचितपुरुषप्रयोगेण
अशङ्कितमतिः स्वस्थो न शठः परिसर्पति । न चास्य दृष्टा वाक्चापि तस्मानास्तीह संशयः ॥ ६॥ आकार श्छाद्यमानोऽपि न शक्यो विनिग्रहितुम् । बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥६॥ देशकालोपपन्नं च कार्य कार्यविदां वर । स्वफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम् ॥ ६२॥ उद्योगं तव सम्प्रेक्ष्य मिथ्यावृत्तं च रावणम्। वालिनश्च वधं श्रुत्वा सुग्रीवं चाभिषेचितम्। राज्यं प्रार्थयमानश्च बुद्धिपूर्वमिहागतः ॥ ६३॥ एतावत्तु पुरस्कृत्य युज्यते तत्र सङ्ग्रहः । यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति । त्वं प्रमाणं तु शेषस्य श्रुत्वा बुद्धिमता वर ॥ ६४॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयुद्धकाण्डे सप्तदशः सर्गः ॥ १७॥ अभिसंहितं युक्तम् । उचितेषु देशकालपुरुषेषु प्रयुक्तमित्यर्थः । कार्य किया । स्वफलं स्वोचितफलम् । क्षिप्रम् अप्रतिबन्धम् । कुरुते, कर्तरीति शेषः
॥६२ ॥ एतेनाप्येवमेव कार्य प्रयुक्तमित्याशयेनाइ-उद्योगमिति सार्घशोक एकान्वयः ॥ ६३ ॥ फलितमाह-एतावदिति सार्घश्लोकेन । स्ववचनं 17 किन शठः अशट्टितमतिः स्वस्थः निर्मयस्सन् न परिसर्पति नागच्छति अयमशङ्कितमतिः स्वस्थः आगच्छति । अतः शठो न भवतीत्यर्थः । किश्व अस्य ।
वागपि दुष्टा न तस्मादिह विभीषणे संशयो नास्तीत्यर्थः ॥ ६०॥ दुष्टस्याप्येतादृशधर्मस्स्वाकारगोपनेन सम्भवतीत्याशय तन्त्र घटत इत्याह-आकार इति।। सा आकारः भावं विवृणोतीति सम्बन्धः ॥ ६१ ॥ यद्ययमदुष्टः अस्यो वेलायामत्रागमने किमस्य प्रयोजनमित्याशङ्कय देशकालौचित्यं ज्ञात्वा अयमागत इति व सामान्येन नीतिमाह-देशकालेति । देशकालोपपन्न देशकालाभ्यां युक्तम् । प्रयोगेणाभिसंहितं सम्पगनुष्ठानेनामिसम्पादितम् । कार्य क्रियत इति कार्य कर्म कर्त, स्वफलं स्वस्य फलम् क्षिभं कुरुते, कर्तुरिति शेषः ॥ १२॥ उद्योगमित्यादि सार्धमेकं वाक्यम् ॥ १३ ॥ अतो निर्दोषत्वादयं परिमाह्य इत्याह-एतावला ५४॥
स०-प्रयोगेणाभिसंहितम् प्रयोगेण प्रकृष्टयोगेनोपायेन देवरूपेणाभिसंहितं सम्बद्धम् । यहा प्रपोगोऽनुष्ठानन् । स्वामानमेव सफल कुयत इति वा । क्षिप्रं प्रपोगेणाभिसंहितम् अदीर्घसमीक्षया कृतं कार सफलं सविशरणम् । नष्टमिति पाक्त । देशकालोपपन्नं च कार्य सफल कुरुते विधीषणकार्य च देशकालोपपन्नमिति सफलमेवेति भावः ॥ १२॥ तवोयोग रावणमारणविषपम् । मिश्यावृत्तम् असदाचारमा बालिनः रावणादपि बलिनः निष्कम्पप्रवृत्तावर्ष हेतुः । राज्य रावणसाम्राज्यम् । ज्येष्ठमारणकनिष्ठामिषेचनयोः सुप्रीवनिदर्शनेन निश्चित्य रावणमारणस्वस्थापनार्थमयमायात इति नाचातुरी तस्येति मावः ॥ lal
For Private And Personal Use Only