SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrn.org Acharya Shri Kalassagarsun Gyamandir बा.रा.भ. टी.यु.को स०१७ ॥५२॥ वचन मिति । मधुरेण वचसा रावणस्य वचनमयं विभीषणः शनैः पृच्छयतामिति सम्बन्धः । पृच्छयतामित्यत्र अज्ञातपुरुपमुखेनेति शेषः । उत्तरत्र तथैव हनुमताऽनुवादात् ॥४६॥ एवंविधपरीक्षणेनास्य तत्त्वतो भावं विज्ञाय यदि दुष्टः तदा तदनुरूपम् अदुष्टश्चेत्तदनुरूपं च बुद्धिपूर्व परीक्षापूर्वकं । करिष्यसीत्यर्थः॥ १७॥ एवं सुग्रीवेणेदानी वध्यत्वं प्रतिपादितम् । अङ्गदादिभिस्तु गुणदोषपरीक्षापूर्वकं परिग्रहपरित्यागी सिद्धान्तितौ । अथ सचिवोत्तमो हनुमान् सुग्रीवमतं राजमतत्वादत्यन्ताविचारमूलत्वाञ्चोपेक्ष्य अङ्गदादिमतमेकैकानुवादपूर्वकं दूषयित्वा इदानीमेव दोषाभावस्य निणेतुं । वचनं नाम तस्यैष रावणस्य विभीषणः। पृच्छयतां मधुरेणायं शनैर्नरवरेश्वर ॥ ४६ ॥ भावमस्य तु विज्ञाय तत स्तत्त्वं करिष्यसि। यदि दुष्टोन दुष्टो वा बुद्धिपूर्व नरर्षभ ॥४७॥ अथ संस्कारसम्पन्नो हनूमान सचिवोत्तमः। उवाच वचनं श्लक्ष्णमर्थवन्मधुरं लघु ॥४८॥ न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम् । अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन् ॥४९॥ न वादान्नापि सङ्घर्षान्नाधिक्यान्न च कामतः । वक्ष्यामि वचनं राजन् यथार्थ राम गौरवात् ॥५०॥ शक्यत्वात् सहसैव परिग्राह्य इति सिद्धान्तयति सर्गशेषेण-अथेति । संस्कारसम्पन्नः शास्त्राभ्यासदृढतरसंस्कारयुक्तः। लघु अविस्तृतम् ॥४८॥भवतः उपदेशार्थ न मम प्रवृत्तिः भवतः सर्वप्रकारोत्कृष्टत्वात् केनाप्याकारणातिशयितस्य कस्यचिदभावादित्याह-न भवन्तमिति । स्पष्टम् ।। १९॥ वादात् अतिशयेन युक्तियुक्तम् ॥४५॥ मधुरेण पचसा रावणस्य रावणसम्बन्धि वचनम् अयं विभीषणः शनैः पृच्छचता रावणरत्तान्तं गतपुरुषमुखेन पृच्छयतामित्यर्थः। उपरि हनुमता मैन्दमतदूषणप्रस्तावे अज्ञातपुरुषैरित्यनुवादात ॥ १६ ॥ भावमिति । एवंविधपरीक्षणेन अस्य तवं यथार्थ भावमभिप्राय विज्ञाय यदि दुष्टस्तदा तदनुरूपम्, अदुष्टश्चेत तदनुरूपं च बुद्धिपूर्व परीक्षापूर्वकं यत्कर्तव्यं तत्करिष्यसीति सम्बन्धः ॥४७॥ एवम सुग्रीवेणेदानीमेव वध्यत्वं प्रतिपादितम् । अङ्गदादिभिस्तु गुणदोषपरीक्षापूर्वक परिग्रहपरित्यागी समर्थितो। अथ सचिवोत्तमो हनुमान सुग्रीवमतं राजवचनत्वादत्यन्ताविचारमूलत्वाचोपेक्ष्याङ्गदादिमत मेकैकानुवादपूर्वक दूपयित्वेदानीमेव तदोषाभावस्य निर्णेनुं शक्यत्वादविलम्बेनास्य परिग्रहो युक्त इति स्वसिद्धान्तमाह-अयेत्यादिसर्गशेषेण । संस्कारसम्पन्नः सकलशास्त्राभ्यासजनितसंस्कारयुक्तः । समर्थ विवक्षितार्थप्रतिपादनशक्तम् । मधुरं श्रवणमात्रेण सुखकरम् । लघु नातिविस्तरं वचनमुषाचेति सम्बन्धः ॥ ८॥ न भवन्तमिति । वन बृहस्पतिरपि मतिश्रेष्ठं समर्थ भवन्तम् अतिशाययितुम् अतिशयितुं न शक्त इत्युबाचेति पूर्वण सम्बन्धः ॥ ४९ ॥ साध्यात्मतक कौशलादिप्रदर्शनार्थ न मद्वचनप्रवृत्तिरित्याह-न वादादिति। वादात तर्ककौशलात् । सङ्घर्षात् सचिवेषु स्पर्धावशात् । आधिक्यादहं धीपान नीतिमान वागमी च ॥५२॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy