________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
साधुः" इति यत्प्रत्ययः । शरणं भवितुमईः शरण्य इति निरुक्तिः । अनालोचितकुलविद्यावृत्तादिविशेषाशेषलोकशरण्यायेत्यर्थः । अतः सञ्चित विविधापराधस्य रावणस्यापि युष्माकमिवात्रांशोऽस्ति किमुत तत्सम्बन्धिनः । परंतु रुच्यभावादेव स स्वांशं न लब्धवान् । मम त्वाभिमुख्येनागतस्य । शादुरपनोदोडेशलाभ इति भावः। अत्र शरण्याङ्गभूतं सुलभत्वपरत्वरूपं गुणद्वयं प्राधान्येन दर्शयति राघवाय महात्मन इति । सुलभत्वेप्यनिष्टानां लोटा नाम् उत्कर्षेप्यसुलभानां मेरुप्रभृतीनां चानुपादेयत्वादुभयमप्यपेक्षितम् । यत्तदनिर्देश्यम्' इत्यादिवेदान्तगोचरस्य परब्रह्मणः सकलमनुजतियङ्यनसाक्षा
एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः । लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत् ॥ १६ ॥ त्कारक्षममनुजावतारात् केयमन्या सौलभ्यकाष्ठेति भावः । महात्मने एवमवतारेप्यजहत्स्वभावतया निखिलहेयप्रत्यनीकत्वे सति ज्ञानशक्त्याद्यनन्त कल्याणगुणेकतानाय । निवेदयत अत्र प्रत्यक्षस्य स्वागमनस्य निवेदने प्रयोजनाभावात् स्वापराधपरिपूर्तिः इहामुत्रफलभोगविरागः शरणागतिलक्षण निरपायोपायपरिग्रहः रामकैङ्काभिलाषः तत्परिचारकान्तर्भावश्चेत्येतेऽर्था विज्ञापनीया इत्यर्थः । क्षिप्रमित्यनेन यावच्छरण्यः स्वयमेव परिग्रहीष्यति ततः पूर्वमेव विज्ञापनेन युष्माभिः सुहृत्कार्यमाचरणीयमिति भावः। विभीषणम् रावणवन्नाई प्रतिकूलः किन्तु 'विभीषणस्तु धर्मात्मा' इत्यनुकूल एव । उप स्थितम् अतिहीनस्याप्युपगमनमेव हि रामाङ्गीकारे बीजमिति भावः ॥१५॥ अथ सुग्रीवो रामप्रेमातिशयजनिताब्यामोहात् अतिस्नेहः पापशङ्की' इति
प्रसूताः। किन्त्वर्थिनामर्थितदानदीक्षाकृतव्रतलाध्यमिदं कुल तत् ॥" इत्यादिवचनेः प्रसिद्धवैभवे रघुवंशे अवतीर्णाय । अनेन अधिना प्रार्थनावैकल्यं नास्तीति पायोतितम् । महात्मने परमात्मने । मां राममेव सर्वविधबन्धुत्वेनाश्रितम् । क्षिप्रं क्षिप्रमित्यनेन शीतलसुरभिसलिलं पद्माकरं दृष्टवतस्तृषितस्येव विलम्बासहत्वं
द्योत्यते। निवेदयत विज्ञापयत । "वाचा धर्ममवामुहि" इति न्यायेन अक्केशेन भवतां महानुपकारः सेत्स्यतीति भावः । सर्वलोकशरण्यायेत्यनेन श्लोकेन S"अप्रार्थितो न गोपायेदिति तत्मार्थनामतिः । गोपायिता भवत्येवं गोमृत्ववरणं स्मृतम् ॥" इत्युक्तं गोप्तृत्ववरणरूपमङ्गं प्रदर्शितम् । उपस्थितं समीपं प्राप्य । स्थितम् । अनेन "रक्षिष्यत्यनुकूलान इत्येवं सुदृढा मतिः। स विश्वासो भवेश्चात्र सर्वदुष्कृतिनाशनः॥" इत्युक्तं विश्वासरूपमङ्गं प्रदर्शितम् । ननु इक्ष्वाकुवंशस्य राज्ञो रामभद्रस्य सर्वलोकशरण्यत्वं परत्वं च विभीषणेन कथमुक्तमिति चेत ? उच्यते-" परमापद्गतस्यापि धर्मे मम मतिर्भवेत् । या या मे जायते बुद्धियेषु -बाश्रयेषु च । सा सा भवतु मिष्ठा तं तं धर्म च पालयेत् ॥” इति प्रार्थितेन ब्रह्मणा-"धर्मिष्ठत्वं तथा वत्स तथा चैतद्भविष्यति । " इति दत्तवरत्वेन राम सकलजगद्रक्षणार्थमिक्ष्वाकुवंशेऽवतीर्ण परमधर्मरूपं परमपुरुष नारायणं ज्ञात्वा तथोक्तवानिति सर्व समासम ॥१५॥ क्रूरपयोऽपमस्मासु पापमाचरेवतो विभीषणोथ।
For Private And Personal Use Only