SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥ ४८ ॥ www.kobatirth.org विकृतभयंकरवेषवचोभिरेकाक्ष्येक कर्णीप्रभृतिभिः आश्वासक नवव्याकरणपण्डितस्यापि यथा न प्रवेशस्तथा रक्षिता ॥ ११ ॥ अस्त्वेवं ततः किमित्यत्राह - तमिति । हेतुभिर्वाक्यैः हेतुप्रतिपाद कैर्वाक्यैः । न्यदर्शयम् अवोधयम् । बोधितमेवार्थमाद साध्विति । निर्यात्यतां प्रत्यर्प्यताम् ॥ १२ ॥ तनि०- सीता हरणसमकालमेवागमनं ममोचितं तथा अकृत्वा तस्य हितं वक्तुं विलम्बितोऽहमेव पापीयानित्याह-तमहमिति । तमुक्कद्रोहयुक्तम् अहं पापिष्ठं ज्ञात्वापि हितवक्ता विविधैः सामादिभिर्वाक्यैः पूर्णार्थेः हेतुभिः खरवधादिभिर्लिङ्गेरबोधयं सुप्तमिव प्रबोधयम् । बोधितमर्थमाह साधु निर्यात्यतां सीतेति । निर्यातनं प्रतिदानम् । साधु अनुतापाकिञ्च न्यादिप्रदर्शनेन । सीता रामाय, तदीय एव वस्तुनि तस्मै दत्तेऽपि स्वकीयं दत्तमिति मन्वानाय । पुनः पुनः तरुपेच्छाभावेऽपि मद्वचः कुर्याद्वेति प्रत्याशया प्रलपितम् ॥ १२ ॥ तमहं हेतुभिर्वाक्यैर्विविधैश्व न्यदर्शयम् । साधु निर्यात्यतां सीता रामायेति पुनः पुनः ॥ १२ ॥ सच न प्रतिजग्राह रावणः कालचोदितः । उच्यमानं हितं वाक्यं विपरीत इवौषधम् ॥ १३ ॥ सोऽहं परुषितस्तेन दासवञ्चावमानितः । त्यक्त्वा पुत्रश्च दारांश्च राघवं शरणं गतः ॥ १४ ॥ सर्वलोकशरण्याय राघवाय महात्मने । निवेदयत मां क्षिप्रं विभीषणमुपस्थितम् ॥ १५ ॥ Acharya Shri Kailassagarsuri Gyanmandir तत्र स चेति । विपरीतः मुमूर्षुः ॥ १३ ॥ एवमीश्वरस्य निर्हेतुककरुणाकृतेन रावणावमानेन प्रयोजनान्तरवैमुख्यं जातम् । ततश्च परमपुरुषार्थभूतराम प्राप्त्यर्थे राममेव शरणमुपगतोऽस्मीत्याह- सोऽहमिति । अत्र पुत्रान् दारानिति 'परित्यक्ता मया लङ्का मित्राणि च धनानि च ' इति वक्ष्यमाणानां लङ्का राज्यादीनामुपलक्षणम् । अत्र फलान्तरानिर्देशात् 'राक्षसानां बधे साह्यम्' इत्यादिवचनस्य स्वेनैव वक्ष्यमाणत्वाच्च रामपरिचरणस्यैव फलत्वपक्षो युक्तः ॥ १४ ॥ एवं शरण्यस्य विज्ञाप्यमर्थमुक्त्वा तद्विज्ञापनाय पुरुषकारभूतान् प्रार्थयते - सर्वलोकशरण्यायेति । शरणे रक्षणे साधुः शरण्यः । " तमहमिति । हेतुभिः हेतुमद्भिः । न्यदर्शयं न्यबोधयम् । बोधितार्थमेवाह साध्विति । निर्यात्यतां प्रत्यर्थताम् । अनेन " चराचराणि भूतानि सर्वाणि भगवद्वपुः । ( ततस्तदानुकूल्यं मे कर्तव्यमिति निश्चयः ॥" इत्युक्तमानुकूल्पसङ्कल्परूपमङ्गं प्रदर्शितम् ॥ १२ ॥ स चेति । विपरीतः मुमूर्षुः ॥ १३॥ दासवच्चावमानित इत्यनेन ईश्वरस्य निर्हेतुककरुणापरिपाकभूतेनैव रावणावमानेन प्रयोजनान्तर वैमुख्यं जातम् । ततश्च परमपुरुषार्थरूपराम प्राप्त्यर्थं राममेव शरणमुपगतोस्मीत्याहत्यक्त्वेति । त्यक्त्वा पुत्रांश्च दारांश्चेत्यनेन प्रातिकूल्यवर्जनरूपमङ्गं प्रदर्शितम् । राघवं शरणं गत इत्यनेन आत्मनिक्षेपरूपमङ्गं प्रदर्शितम् ॥ १४ ॥ सर्वलोक शरण्याय अधिकारिभेदमन्तरेण सुरनरवानरतिर्यक्स्थावरान्तानां सर्वेषां समाश्रयणीयाय राघवाय " अन्येऽपि सन्त्येव नृपाः पृथिव्यां मान्धातुरते तनयाः For Private And Personal Use Only टी. यु.क स० [१७ ॥ ४८ ॥
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy