________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भ.
॥४६॥
तनि०-गगनस्थं रावणगोष्ठीतो निर्गमनसमय एवं ददृशुः । महीस्थाः भूमौ परितो रक्षणनियुक्ता आकाशस्थमपि दहशुरिति जागरूकत्वातिरेकः । यहा महीस्थाः टी.यु.का तत्र तत्र वृक्षादिषु स्थिताः सर्वे तदात्व एव गगनस्थं दृष्ट्वा रामं पर्यवारयन् । वानराधिपाः अत्यन्तं सावधानतया विद्यमानत्वाद्वानरानपि कपिः स्तौति वानराधिपास०१७ इति । ददृशुः एको दृष्ट्वा अन्यस्मै न दर्शितवान् किंतु युगपदेव सर्वे दहशुः । अनेन न केवलं प्रतिकूलसमूहानिर्गमनमेव विभीषणस्य प्रयोजनम् किंतु अनुकूलकटाक्ष विषयत्वं लम्धमित्युक्तम् ॥ २॥ अथ सुग्रीवो लकापुरीदेशादागमनमायुधसत्राइं च दृष्ट्वा प्रहर्तुमेवागच्छतीति विचार्य तमर्थ वानरैः सह चिन्तयामासे । त्याह-तमिति । तम् अत्यन्ताभिनिवेशेन शीघ्रमागतम् । आत्मपञ्चमम् आत्मना पञ्चत्वसङ्ख्यापूरकमित्यर्थः । अनलशरभसंपातिप्रघसनामभि
[स हि मेघाचलप्रख्यो महेन्द्रसमविक्रमः । सर्वायुधधरो वीरो दिव्याभरणभूषितः॥ ये चाप्यनुचरास्तस्य चत्वारो भीमविक्रमाः। तेऽपि सर्वायुधोपेता भूषणैश्चापि भूषिताः ॥] तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः । वानरैः सह दुर्द्धर्षश्चिन्तयामास बुद्धिमान् ॥३॥
चिन्तयित्वा मुहूर्ते तु वानरांस्तानुवाच ह । हनुमत्प्रमुखान सर्वानिदं वचनमुत्तमम् ॥४॥ चतुर्भी राक्षसैयुक्तमिति यावत् । अनलादिगतसङ्ख्यापूरण एव विभीषणस्य प्राधान्यमुक्तम् । रामविषयप्रेमास्पदत्वं तु समानम् । सुग्रीवः गगनस्थ दर्शनार्थ शीघ्र शिर उन्नम्य दर्शनेन तात्कालिकग्रीवासौन्दर्यमृषिः स्तोति । वानराधिपः । शीघ्रमुत्थाय दर्शनं वानरसेनाया अपि स्वस्यैव रक्षकत्वेन Mरामविषयप्रीतेश्च राघवार्थे पराकान्ताः' इत्युक्तेभ्यो वानरेभ्योऽपि स्वस्यैव निरवधिकप्रीतिमत्ताज्ञापकत्वेन च । दुर्धर्षः शरणागतस्यापि पश्चादाकृष्टपाद
वापादकत्वेन अनभिभवनीयः स्थितः । बुद्धिमान् वानरैः सह चिन्तयामास । स्वयं समर्थत्वेऽपि तानप्यनुसृत्य चिन्तनं कार्यगौरवात् । चारो वा शत्रु वति चिन्तयामास । आगमनमुखविकासादिना निर्दुष्टत्वनिश्चयेऽपि रामविषयप्रेमपारखश्येन चिन्तितवानिति बुद्धःप्राशस्त्यम् ॥३॥विभीषणे सपरि करे सविधस्थे मन्त्रविलम्बो न युक्त इति झटिति मनसा निश्चित्य सचिवादीन् प्रति नितिमाह-चिन्तयित्वेति । चिन्ताया निर्णयान्तत्वादत्र चिन्त यित्वेति निर्णयवाची । नायं चारो नापि दूतः अपितु बाधक एवेति निश्चित्य ॥४॥ तनिक-मुहूर्तम् अल्पकालेन । रावणः उत्तरकूल अनावृते स्थितं रामं गगनसचाराभ्यां शतदारष्टान्तः ॥२॥ आत्मपश्चमम् आत्मना पञ्चमं पश्चसझ्यापूरकम् ॥ २०॥
For Private And Personal Use Only