SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्र एतद्व्यतिरिक्तं सर्वमेवाऽसारम्, 'उस्सियफलिहे अप्पायदुवारे चियत्तते उपवेसे' उच्छूितफलका-विस्तृतयशाः, तस्य यशः सर्वत्र प्रसृतमभून् अपावृतद्वारो याचकाय, अनिषिद्धान्तःपुरमवेश:-राज्ञामन्तःपुरेऽपि तस्य प्रवेशोऽनिवारितोऽभवत् , निःशङ्ककार्यकारित्वात् । 'चाउद्दसट्टमुढिपुण्गमासिणीस पडिपुण्ण पोसह सम्म अणुपालेमाणे' चतुर्दश्यष्टम्युददृष्टापूर्णिमासु तत्र-उददृष्टा-अमावास्या, अतिपूर्ण पोषधं सम्यगनुपालयन् , एतासु प्रशस्तासु तिथिषु कृपापधः । 'समणे निग्गंथे तहाविहेणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे' श्रमणान् निम्रन्थान तथाविधेन एषगीयेण द्विचत्वारिंशद्दोषरहितेन अशनपानखाद्यस्वायेन पतिलाभयन्-दापयन् 'बहू हिं सीलव्ययगुणविरमणपञ्चक्खाणपोसहोववासेहिअप्पाणं भावेमाणे एवं च णं विहरई' बहुभिः शीलवतगुणवेरमणपत्याख्यानपौषधोपवासैरात्मानं भावयन एवं च खलु विहरति, शीलवतोपवासान्तैः कर्मभिः स्वात्मानं पवित्रयन् धर्माचरणं कुर्वन् आसीदितिअभिगतजीवाजीव इत्यारभ्भ यावद् विहरति इत्यन्तस्य व्याख्यामत्कृतोपासकदशास्त्रस्यागारधर्मसञ्जीवनी टोकातो द्रष्टव्या ॥मू०२-६९। इसके अतिरिक्त अन्य सब अनर्थ हैं । उसका यश सर्वत्र फैला हुआ था। याचकों के लिए सदैव उसके द्वार खुला रहता था। राजाभों के अन्तः पुर में भी उसका प्रवेश निषिद्ध नहीं था । वह चतुर्दशी, अष्टमी अमावास्था और पूर्णिमा के दिन प्रति पूर्ण पौषधवत का सम्यक प्रकार से पालन करता था। निर्ग्रन्थ श्रमणों को एषगीय-वयालीस दोषों से रहित, अशन पान खादिम और स्वादिम आहार आदि बहराता था। तथा बहुत-से शीलवत, गुण, विरमण, प्रत्याख्यान तथा पोषधोपवास आदि से अपनी आत्मा को भावित करता हुआ विचरता था। ફેલાય હતે. યાચકો માટે હંમેશાં તેના દ્વાર ખુલ્લા રહેતા હતા. રાજાઓના અંતઃપુરમાં-રણવાસમાં પણ તે પ્રવેશ કરી શકતા હતા. અર્થાત્ રાણીવાસમાં જવામાં પણ તેને કઈ કટક ન હતી. તે ચતુર્દશી –ચૌદસ, આઠમ, અમાસ અને પુનમના દિવસે પ્રતિપૂર્ણ પૌષધવત સારી રીતે પાલન કરતો હતો. નિગ્રંથ શ્રમને એષણીય-બેંતાલીસ પ્રકારના દેશે વિનાના અશન, પાન, ખાદિમ અને સ્વાદિમ આહાર વિગેરે વહેરાવતે હવે, તે ઘણું શીલવત, ગુણ, વિરમણ, પ્રત્યાખ્યાન, તથા પૌષધોપવાસ વિગેરેથી પિતાના આત્માને ભાવિત કરતે થકો વિચરતા હતા. For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy