________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. ध्रु. अ. ७ लेपगाथापतिवर्णनम्
मूलम्-तस्स णं लेवस्स गाहावइस्स नालंदाए बाहिरियाए उत्तरपुरस्थिमे दिसीभाए एत्थ णं सेसदविया नामं उदगसाला होत्था। अणेगखंभसयसन्निविटा पासादीया जाव पडिरूवा, तीसे णं सेसदवियाए उदगसालाए उत्तरपुरस्थिमे दिसीभाए, एस्थ णं हस्थिजामे नामं वणसंडे होत्था, किण्हे वण्णओ वणसंडस्त ॥सू० ३॥७॥
छाया-तस्य खलु लेपस्य गाथापतेनालन्दाया बायाया उत्तरपौरस्त्पे दिशिमागे अब खलु शेषदव्या नामोदकशाला आसीत् अनेकस्तम्भशासन्निविष्टा मासादिका यावत् प्रतिरूपा । तस्याः, ख शेषद्रव्याया उदकशालाया उत्तरपौरस्त्ये दिमागे अत्र खलु हस्तियामनामा वनखण्ड आसीत् कृष्णो वर्णको वनषण्डस्य ॥मू०३-७०॥
टीका-'तस्स थे लेवस्स' तस्य-पूर्वोक्तसमृदयादिगुणगणग्रामविशिष्टस्य खलु लेपस्य 'गाहावहस्स' गाथापतेः 'नालंदाए बाहिरियाए' तादृशगाथापतिस्वामिकाया नालन्दाया बाह्याया नगर्याः, 'उत्तरपुरस्थिमे दिसीभाए' उत्तरपूर्वदिशोरन्तराल विभागे-ईशानकोणे इत्यर्थः। 'एत्थ णं सेसदविया नाम उदगसाला होत्था' अत्र खलु शेपदव्या नाम उदकशाला (मपा) आसीत् । कीशी सा उद कशाला तामेव विशिनष्टि 'अणेगवंभ पयसनिविद्वा' अनेकस्तम्भश. तसनिविष्टा-बहुशतसम्भवतीत्यर्थः । 'पासाईया' पासादिका अतिशयिता मनो. _ 'अभिगत-जीवाजीव के स्वरूपके जानकार था और बाकी अगेकी विस्तृत व्याख्या उपासकदशांग मूत्र की 'अगारं धर्म संजीवनी' टीका मे देखनी चाहिए ॥२॥
'तस्सणं सेवरस' इत्यादि।
टोकार्थ--पूर्वोक्त गुणों से सम्पन्न लेर गाथापति की नालंदा के उत्तर पूर्व दिशा में-ईशान कोण में 'शेषद्रव्या' नाम की उदकशाला अर्थात प्याऊ थी। वह उदकशाला सैकड़ों स्तंभों (खंभों) वाली थी, बड़ी ही मनोहर, प्रासादिक और रमणीक थी । उस शेषद्रव्या नामक
અભિગત-જીવ અને અજીવ ના સ્વરૂપને જાણવાવાળે હતે. આના સિવાયનું વિશેષ વિવેચન ઉપાસકરશાંગસૂત્ર ની અગારસંજીવની ટીકામાં જોઈ લેવું. સૂ રા
'तस्स णं लेवस्स' त्यादि
ટીકાર્થ–પૂર્વોક્ત ગુણોથી યુક્ત લેપ ગાથાપતીની નાલંદાની ઉત્તર પૂર્વ દિશામાં અર્થાત્ ઈશાન કોણમાં “શેષદ્રવ્યા” નામની ઉદકશાળા–અર્થાત્ પરબ હતી તે પરબ સેંકડો થાંભલાવાળું હતું. મોટું હતું, અત્યંત મનહર હતું,
For Private And Personal Use Only