SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - ६३० सूत्रकृतास्त्र प्रतिभाति । यतः 'पाणाणं' प्राणानाम्-एकेन्द्रियषड्नीवनिकायानाम् 'पसज्झ' प्रसन्न-बलात्कारम् 'काउ' कृत्वा मारणम् 'पावंतु' पापमेव-येन केनापि प्रकारेण कृतः कारितो वा माणातिपातः पापायैव न धयों भवति ! 'दोह वि' द्वयो. रपि-उक्तसिद्धान्तोपदेष्श्रोत्रोरपि 'अबोहिर' अयोध्यै 'तं असाहु' तदसाधुः द्वयोरपि अज्ञानवद्धनाय दुःखाय च माणातिपातः । कयोयोस्तत्राह-एतादृशं सिद्धान्तं ये उपदिशन्ति ये च शृण्वन्ति तौ उभावपि निन्दितौ इत्याह-'जे वयंति' ये वदन्ति-एतादृशस्य कर्मणो धर्मोत्पादकत्वम् 'जे या वि' ये चापि 'पडिसुणति' प्रतिशृण्वन्ति, वदतां शृण्वतां चोभयोरपि दोषायैत्र भवति ॥३०॥ मूलम्-उर्दू अहेयं तिरियं दिसासु, विन्नाय लिंग तसथावराणं। भूयाभिसंकाइ दुगुंछमाणे, वंदे करेज्जा व कुंओ वि हत्थी ॥३१॥ छाया-ऊर्ध्वमधस्तिर्यदिशामु विज्ञाय लिङ्गं सस्थावराणाम् । भूताभिशङ्कया जुगुप्समानो वदेत्कुर्याद्वा कुतोऽप्यस्ति ॥३१॥ अभिमत सिद्धान्त संघमवान पुरुषों को अयोग्य प्रतीत होता है। क्योंकि बलात्कार करके प्राणियों को हिंसा करना पाप ही है । चाहे वह हिंसा स्वयं की गई हो, अथवा दूसरे के द्वारा कराई गई हो या उसकी अनुमोदना की गई हो, वह धर्मयुक्त नहीं हो सकती। आपके इस अयुक्त मत को जो कहते हैं और जो सुनते हैं, उन दोनों के लिए ही वह अज्ञानवर्द्धक और दुःख का कारण है ॥३०॥ 'उर्दू अहेयं' इत्यादि। शब्दार्थ--'उडूं-ऊर्ध्वम्' ऊर्ध्व दिशामें 'अहेयं-अध:' अधो दिशामें આપને મત-સિદ્ધાંત સંયમવાન પુરૂષને અગ્ય કારક જણાય છે. કેમકે બલાત્કાર કરીને પ્રાણિની હિંસા કરવી તે પાપ જ છે. ચાહે તે હિંસા પિતે કરી હોય અગર બીજા પાસે કરાવી હોય અથવા તેનું અનુમોદન કર્યું હોય. તે ધર્મ યુક્ત થઈ શકતી નથી આપના આ અગ્ય મતનું જે કઈ કથન કરે છે, અથવા જે તેને સાંભળે છે, તે બને માટે તે અજ્ઞાનને વધારનારું અને દુઃખનું કારણ છે. ૩ 'उडूढ अहेय' त्या शाय-'उड्ढ-ऊर्ध्वम्' शिम 'बहेय-अधः' मामा 'तिरियं For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy