________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
intrafat टीका द्वि. श्र. अ. ३ आहारपरिज्ञानिरूपणम्
૩૮૭
वायुवनस्पतिशरीरम् विपरिस्वस्वरूपं कुर्वन्ति 'अवरेत्रि य णं तेसि रुक् वजोणियाण' अपरापि च खञ्च तेषां वृक्षयोनिकानाम् 'मूलजोणियाण केंद्र जोणियाणं जाब चीजोणियाणं मूलकन्दस्कन्धवशालपालप पुष्पफलबीजयोनि काम् 'आयनोगियाणं कायजोगियाणं जार करजोगिया ' आययोनिatri काययोनिकानां यावत् कूयोनि कानाम् 'उदग जोणियाणं अनगजोणियाणं जात्र पुवच्छिम जोगियाण' उगपोनिकानाम् अवकयोनिकानां यावत् पुष्क राक्ष भगयोनिकानाम् 'तसगगाणं सरोरा णाणावण्णा जान मक्वायं' माणानां शरीराणि नानावर्णानि यावत् - नानारसानि नानागन्धानि नानास्पर्शयुक्तानि भववीति तीर्थकुद्धिराख्यातम् - कथितमिति । मू०१३-५५ ।।
मूलम् - अहावरं पुरकखायं णागाविहाणं मणुस्ताणं तं जहाकम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलखुयाणं, तेसिं चणं अहावीएणं अहावगासेणं इत्थीए पुरिसहस ये कम्मकडाए जोणिए एत्थ णं मेहुणवत्तियाए णामं संजोगे समुत्पज्जइ, ते दुहओ त्रि सिणेहं संचिण्णंति, तत्थ णं जीवा इत्थित्ताए पुरिसगत्ताए णपुंसगत्ताए विउहंति, ते जीवा माओ उयं पिउसुक्कं तं तदुभयं संसट्टे कललं किव्त्रिसं तं पढमत्ताए आहारमाहारेति, तओ पच्छा जं से माया णाणाविहाओ रस
आदि के शरीरों का भी आहार करते हैं। उन वृक्षोनिक, अध्यारुह योनिकोनिक ओषधियोनिक, हरितयोनिक, मूलयोनिक, कंदयोनिक यात्रत् बीजयोनिक, आययोनिक काययोनिक यावत् कूरोनिक, उदकयोनिक, अवरुयोनिक यावत् पुष्कराक्ष भगयोनिक प्राणियों के नानावर्ण, गंध, रस, सरीवाले अन्यान्य शरीर भी होते हैं । ऐसा तीर्थकर भगवान् ने कहा है ॥१३॥
છે; એ વૃક્ષ ચેાનિવાળા, અધ્યારૂઢ ચેાનિવાળા, તૃણુ ચેાનિવાળા, ઔષધિયા निवाजा, इश्तियेोनिवाजा, (सीसोतरीनी योनिवाजा) भूण योनिवाणा, ध्यानिवाला, यावत् मी योनिवाजा, साययेोनिवाजा, अययोनिवाजा, यावत् ‘સૂર્યેાનિવાળા, ઉચેાનિવાળા, વકયોનિવાળા, યાવત્. પુષ્કરાક્ષભગયેાનિવાળા ત્રસ પ્રાણિયાના અનેક વણુ ગધ, રસ, સ્પર્શવાળા ખીજા શરીરો પણ હાય ४. मे प्रभा तीर्थ १२ लगवाने उडे छे. सू० १३॥
For Private And Personal Use Only