SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८८ सूत्रकृतासूत्र विहीओ आहारमाहारेइ, तओ एकदेसेणं ओयमाहाति, आणुपुवेण वुड्डा पलिपागमणुपवन्ना तओ कायाओं अभिनिवट्टमाणा इत्थि वेगया जणयंति पुरिसं वेगया जणयति नपुंसगं वेगया जणयंति, ते जीवा डहरा समाणा माउक्खीरं सपि आहाति आणुपुठवणं वुड्डा ओयणं कुम्मासं तसथावरे य पाणे ते जीवा आहारैति, पुढ विसरीरं जाव सारू वि कडं संतं, अवरेऽवि य णं तेसिं गाणाविहाणं मणुस्तगाणं कम्मभूमगाणं अकम्भूमगाणं अंतरद्दीवगाणं आरियाणं मिलक्खूणं सरीरा णाणावण्णा भवंतीति मक्खायं ॥सू०१४॥५६॥ छाया-अथाऽपरं पुराख्यातं नानाविधानां मनुष्याणां तद्यथा-कर्मभूमिगानामकर्मभूमिगानामन्ती गानाम् आर्याणां म्लेच्छानां तेषां च खलु यथाबीजेन यथाऽधकाशेन स्त्रियः पुरुषस्य च कर्मकृत योनौ अत्र खलु मैथुनप्रत्ययिको नाम संयोगः समुपद्यते । ते द्वयोरपि स्नेहं संचिन्वन्ति, तत्र खलु जीवाः स्त्रीतया पुस्तया नपुंसकतया विवर्तन्ते ते जीवाः मातुरातवं पितुः शुक्रं तत् तदुभयं संसृष्टं कलुष किलिषं तत् प्रथमतया आहारमाहारयन्ति । तत्पश्चात् या सा माता नानाविधान रंसविधीन् आहारान् आहारयन्ति तत एकदेशेन ओनाहारयन्ति । आनुपूर्पण वृद्धाः परिपाकमनुमाताः ततः कायतोऽभिनिवर्तमानाः स्त्रीभाव के जनयन्ति, पुरुषभावमेके जनयन्ति, नपुंपकभारमे के जनयन्ति, ते जीवाः बालाः सन्तः मातुः क्षीरं सर्पिराहारयन्ति आनुपूर्पण वृद्धा ओदनं कुल्माष त्रसस्थावरांश्च प्राणान् ते जीवा आहारयन्ति । पृथिवीशरीरं यावत् सारूपी कृतं कुर्वन्ति । अपराण्यपि च खलु तेषां नानाविधानां मनुष्याणां कर्म भूमिगानामकर्मभूमिगानामन्तीगानामार्याणं म्ले. च्छानां शरीराणि नानावर्णानि भवन्तीत्याख्यातम् ॥-१४-५६।। टीका--सम्प्रति मनुष्पवरूपमाह-प्रहावा' अथाारम् 'पुरक्वाय' पुरा: ख्यातमू-कथितम् 'णाणाविहाणं मणुस्साणं नानाविधानाम्- भनेकपकाराणां मनु. 'अहावरं' पुरक्वायं' इत्यादि । टीकार्थ--अय मनुष्य का स्वरूप कहते हैं-जीर्थकर भगवान ने अहावर पुरक्खाय' या ટીકાઈહવે માણસનું વરૂપ કહેવામાં આવે છે. તીર્થકર ભગવાને For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy