SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृतामो अंजु बहड ककसेरुककच्छमाणितकोत्सलामकुमुदनलिनसुभगसुगन्धिकपुण्डरीकमहापु हरीशतपनसहरपत्रकल्हारककोकनदारविन्दसमरसविसविसमृगालपुष्कराणांक नस्पतिजीवानां संग्रहः। तसयाणताए' समाणतया-त्रसजीवस्वरूपेग, पिउदंति' विवर्तन्ते समुत्पद्यन्ते इत्यर्थः । ते जीवा' ते उदकयोनिकसवादौ प्रसरूपेण सञ्जाता जीवाः 'तेसिं' तेषाम् 'पुढचीजोणियाणं' - पृथिवीपोनिकाना-पृथिवीकारणकानां वृक्षाणाम्, 'उदगनोणियाणं' उदकयोनिकाना क्षाणाम्, 'रुक्खजोपियाणं' वृक्षयोनिकानां 'वृक्षाणाम् इति अग्रेण सम्बन्धी 'अम्झारोहजोणियाण' अध्यारुहयोनिकानाम् 'तणजोणियाणं' तृणयोनिकानाम, 'मोसहोजोणियाण' औषधियोनिकानाम् 'हरियजोणियाणं 'हरित योनिकानाम् 'रूखाम' वृक्षाणाम् 'अज्झारुहाणं' अध्यारहाणाम्, 'तणाणं' तृणानाम् 'ओसही पोषधीनाम् 'हरियाणं' हरितानां जीवानाम् 'मूलाणं' मूलानाम् 'जाव बीयाणं' प्रापद्वीनानाम्-यावत्पदेन कन्दत्वक् शाखामशाखामालपत्रपुष्पाणां संग्रहः, 'आयाणं कायाणं जाव कूराणे' आर्याणां कायानां यावत्कूराणाम् 'उदगाणं अबगाणे जाव पुक्खलच्छिमगाणं' उदकानामरकानां यावत्पुष्कराक्षभगानम्, अभ्रयावत्पदेन-पनक शैवाल केत्याधारभ्य पुष्करान्तानां वनस्पतिजीवानां ग्रहणं पूर्ववद् बोध्यम्, एतेषाम् 'सिणेहमाहारे ति' स्नेहम्-स्निग्धभावमाहारयन्ति 'ते जीवा आहारेति पुढवीसरीरं जाव संत' ते जीवा आहारयन्ति पृथिवीशरीरं यावदप्तेनो ओषधियों तथा हरितों के तीन तीन आलापकों में, उदकयोनिक अवक और पुष्कराक्षों में त्रस प्राणी के रूप में उत्पन्न होते हैं। वे जीव पृथिवीयोनिक वृक्षों के, उदकोनिक वृक्षों के, वृक्ष योनिक वृक्षों के, अध्यारहयोनिक वृक्षों के तृणपोनिक वृक्षों के ओषधियोनिक वृक्षों के हरित योनिक वृक्षों के तथा वृक्ष, अध्यामह, तृण, ओषधि, हरित, मूल, बीज, आयवृक्ष, कायवृक्ष, कूरवृक्ष, एवं उदक, अवक तथा पुरु कराक्ष वृक्षों के स्नेह का आहार करते हैं। वे पृथ्वीकाय હરિતે-લીલે તરીના ત્રણ ત્રણ આલાપમાં ઉદક નિવાળા, અવક, અને પુષ્કરક્ષામાં ત્રસ પ્રાણી પણાથી ઉત્પન્ન થાય છે. તે જો પૃથ્વીનિક વસેના, ઉદક નિવાળા વૃક્ષના વૃક્ષ નિવાળા વૃક્ષના અધ્યારૂહ નિવાળા વૃક્ષના, તૃણનિવાળા વૃક્ષોના ઔષધિનિક वृशाना, रितयोनिः वृक्षाना तथा वृक्ष; या३७, तृण, भौषधि, सस्त, भूस, मी, मायवृक्ष, आयवृक्ष, २वृक्ष, अने , तथा पु०७२।१, वृक्षाना નેહને આહાર કરે છે. તે પૃથ્વીકાય વિગેરેના શરીરને પણ આહાર કરે For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy