SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिज्ञानिरूपणम् ३८५ जोणिएहि मलेहिं' अध्यारुह योनि के षु - अध्यारुहोसन्नेषु मूलेषु 'जाब बीएस' यावद्वीजेपु, 'पुढवी जोणिएहि तणेहि' पृथिवीयोनिकेषु तृणेषु पृथिव्युत्पन्नतृमेषु 'तण जोणिएहि तणेहि' तृणयोनिकेषु तृणेषु-तृणोत्पन्नतृणजीवेषु 'तणजोणिएहि मूलेहिं जाव बोरहिं' तृणयोनिकेषु तृणोत्यनेषु मूलेषु यावद्वजेषु यावत्पदेन कन्दस्कन्धत्वक्शालपवालशाखापत्र पुष्प फलानां संग्रहः । ' एवं ओसहीहि वि तिन्मि 'आकावगा' एवमोषधीष्वपि प्रय आलापका :- त्रय एव भेदाः पृथिवीयोनिका ओषधयः १, ओषधियोनिका ओषधयः २, ओषधियोनिका मूलकन्दस्व शाखामका " पत्रपुष्पफलवीजजीवाः, एते त्रय आलापका ज्ञातव्या, एवं हरिए वितिभि आलावा' एवं हरितेष्वपि ओषधिवत् त्रय आलपकाः 'पुढवीजोणिहि वि' पृथिवीaahar 'आ िकाएहिं जाव कूरेहिं' आर्येषु कार्येषु यावत्कूरेषु-या स्पदेन कणकण्डूयकः- उब्वेणि कनिच्हणिक सर्व कवर्तकवासणिकानां ग्रहणम् भवतीति । 'उदगजोगिएहि रुक्खेहि' उदकयोनिकेषु वृक्षेषु 'रुक्खजोणिएहिं रुवखेहि' वृक्षयो निकेषु वृक्षेषु 'रुक्खजोणिएहिं मूलेहिं' जाव बीएहिं' वृक्षयोनिकेषु मूलेषु यावदबीजेषु 'एवं अझारुहेडि वि तिनि' एवम् अध्यारुहेष्वपि ओषधिवत् त्रय आलापका ज्ञातव्या इति शेषः, 'तणेहि वि तिष्णि आलावगा' तृणेष्वपि ओषधिवत् त्रय आलापकाः 'ओसहीहि वितिष्णि आलावगा' ओषधिष्वपि पृथिवीयोनिकदोषधिवत् त्रय आलापकाः, 'हरिएहि वितिष्णि' हरितेष्वपि त्रयः, 'उदगजोणिएहि उदरहिं अनएहिं जाव' उदकयोनिकेषु तत्कारणकेषु उदकेषु अबकेषु यावत 'gक्खल च्छिभएहि पुष्कराक्षमगेपु, अत्र यावत्पदेन - पनकशैवालकंक बीज तक के अवयवों में पृथ्वीयोनिक तृणों में, तृणयोनिक तृणों में, तृणयोनिक मूल, कंद आदि बीज तक के अवयवों में, इसी प्रकार ओषधि तथा हरितके तीन आलापकों में, पृथ्वीयोनिक आय, काय तथा कूर नामक वृक्षों में, जलयोनिक वृक्षों में, वृक्षयोनिक वृक्षों में, वृक्षयोनिक मूल यावत् बीजों में, इसी प्रकार अध्यारुहों, तृणों, તૃણુચેાનિવાળા મૂળ, કં, વિગેરે ખીજ સુધીના અવયયવોમાં ઔષધિ તથા હરિત-લીલેાતરીના ત્રણ આલાપમાં પૃથ્વીાનિક આય કાય, તથા ક્રૂર નામના વૃક્ષમાં, જલયાનિક વૃક્ષેામાં, યેનિક વૃક્ષામાં વૃક્ષાનિક મૂળ, ચાવતા ખીમાં અને એજ પ્રમાણે અયાહા, તૃણ્ણા ઔષધિયા તથા सू० ४९ For Private And Personal Use Only .
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy