________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतास्त्रे ओषधिष्वपि त्रयः, हरितेष्वपि त्रयः, उदकयोनिकेषु उदकेषु अबकेषु यावत्पुष्क राक्षभगेषु समाणतया विवर्तन्ते । ते जीवास्तेषां पृथिवी योनिकानाम् उदक योनिकानां वृक्षयोनिकानामध्याहयोनिकानां तृगयोनिकानामोषधियोनिकानां हरितयोनिकानां वृक्षाणामध्याहाणां खणानामोषधीनां हरितानां मूलानां यावद्वीजानामार्याणां कायानां यावत्कूगमामुद कानामवकानां यावन् पुष्कराक्ष भगानां स्नेहमाहारयन्ति। ते जीवा आहारयन्ति पृथिवी शरीरं यावत् स्यात्, आरा पपि च खलु तेषां वृक्षयोनिकानामध्यारुयोनिकानां तृणयोनिकानामोषधियोनिकानां हरितयोनिकानां मलयोनिकाना कन्दयोनिकानां यावद्धोजमोनिकानामाषयोनिकानां काय. योनिकानां यावत् कायोनिकानामुद कयोनि कानामाकयोनिकानां यावत् पुष्कराक्ष भगयोनिकानां समागानां शरीराणि नानापर्णा ने याबदारु तानि।।पू.१३-५५॥ - टीका--अपरोऽपि वनस्पतिजीवभेदस्तीर्थकरेण कथितस्तमाह-'अहावर' अथाऽपरम् 'पुरक वायं' पुराख्यानम् 'इहे गइया' इहैकत ये 'सत्ता सञ्चा:-वनस्पतिविशेषनीवाः तेपि चेव पुढधीनोणि एहि रुक्खे हि' सेवे। पृथिलीयोनिकेषु वृक्षेषु-पृथिव्युत्पन्नवृक्ष जीवेषु समाणतया विवर्तन्ते-इति अग्रेण सह सम्बन्धः । 'रुख जोणिएहि रु खेहि' वृक्षयोनिकेषु-वृक्षोत्पन्ने षु वृक्षेषु 'रुक वजोणिएहि मूलेहि' वृक्षयोनिकेषु-क्षोत्पन्नेषु मूलेषु 'जार बीयेहि' यावद्गीजेषु 'रुक्खजोणिएहि अज्झारोहेर्डि' वृक्षयोनिकेषु-वृक्षोत्पन्नेषु अध्यारुहेषु 'अज्झारोहजोणि एहिं अज्झारोहे हिं' अध्यारुद शेनिकेषु-अध्यारुहोत्पन्नेषु अध्यारुहेषु 'अज्झारोह
'अहावरं पुरक्खाय' इत्यादि ।
टीकार्थ-तीर्थकर भगवान् ने वनस्पतिकाय के अन्य भेद भी कहे हैं इस लोक में कोई-कोई जीव उन पृथवीयोनिक वृक्षों में, वृक्षयोनिक वृक्षो में मूल कन्द यावत् वीज पर्यन्त अवयवों में, वृक्षगेनिक अध्यारह वृक्षों में, अध्यारुहयोनिक अध्यारहों में अध्यारुहयोनिक मूल से लेकर
'अहावरं पुरक्खायं त्या
ટીકાઈ–તીર્થકર ભગવાને વનસ્પતિકાયને અન્ય બીજા ભેદે પણ हा छ, ते या प्रमाणे छे.
આ લેકમાં કઈ કઈ જીવો તે પૃથ્વીનિક વૃક્ષે-ઝ ડામાં, વૃક્ષयोनिवृA-3मा भूम, ४-४, यावत् मी सुधीना अपयमा वृक्षय.नि, અધ્યારૂહનિવૃક્ષેમાં, મૂળથી લઈને બીજ સુધીના અવયવોમાં વૃક્ષોનિક અધ્યારૂહવૃક્ષોમાં, અધ્યારૂહનિક અધ્યારૂમાં અધ્યારૂહનિક મૂળથી લઈને બી સુધીના અવયમાં પૃથ્વીનિક તૃણ-ઘામાં,તૃણનિક તુમાં,
For Private And Personal Use Only