________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपारशानिरूपणम् ३८३ हरिएहिं वि तिन्नि आलावगा, पुढविजोगिएहि वि आएहिं काएहिं जाव कूरेहिं उदकजोणिएहि रुखेहिं रुक्ख जोणिएहिं रुक्खेहि रुक्खजोणिएहिं मूलेहिं जाव बीएहि, एवं अज्झारोहेहि वि तिन्नि तणेहिं पि तिष्णि आलावगा, ओसहीहि पि तिणि हरिएहिं पि तिणि उदगजोणिएहि उदएहि अवएहिं जात्र पुश्खलच्छिभएहिं तसपाणत्ताए विउदृति। ते जीवा तेसिं पुढविजोणियाणं उदगजोणियाणं रुक्खजोणियाणं अज्झारोहजोणियाणं तमजोणियाणं ओसहीजोणियाणं हरियजोणियाशं रुक्खाणं अज्झारोहाणं तणाणं ओसहीणं हरियाणं मूलाणं जाव बीयाणं आयाणं कायाणं जात्र कूराणं उदगाणं अवगाणं जाव पुक्खलच्छिभगाणं सिणेहमाहात, ते जीवा आहारेति पुडविसरीरं जाव संतं, अवरेऽवि य ज तेसि रुक्खजोणियाणं अज्झारोहजोणियाणं तणजोणियाणं ओसहि. जोणियाणं हरियजोणियाणं मूलजोणियाणं कंदजोणियाणं जाव बीयजोणियाण आयजोणियाणं कायजोणियाण जाव कूरजोणियाणं उदगजोणियाणं अवगजोणियाणं जाव पुक्खलच्छिभगजोणियाण तसपाणाणं सरीरा णाणावरुणा जाव मक्खायं ॥सू. १३॥५५॥ __छाया-अथाऽपरं पुराख्यातम्-इहैकत ये सत्त्याः तेष्वेव पृथिवीयोनिकेषु वृक्षेषु, वृक्षयोनिकेषु वृक्षेषु, वृक्षयोनिकेषु मूलेषु, यावद्बीजेषु, वृक्षयोनिकेश्वध्यारुहेषु, अध्यारुहयोनिकेषु अध्यारुहेषु, अध्यारुहयोनिकेषु मूलेषु, यावद्वीजेषु, पृथिवी. योनिकेषु तृणेषु, तृणयोनिकेषु तृणेषु, तशयोनिकेषु मूठेषु, चावद्वीजेषु, एवमोपीप्वपि त्रय आलापकाः, एवं हरितेष्वपि त्रय आलापकाः। पृथिवीयोनिकेयपि आर्येषु कायेषु यावत्करेषु, उदकयोनिकेषु वृक्षेषु, वृक्षयोनिकेषु वृक्षेषु, वृक्षयोनिकेषु मूलेषु, यावद्बीजेषु। एवमध्यारुहेष्वपि त्रयः तृणेष्वपि त्रय आलापकाः,
For Private And Personal Use Only