SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्र चित्तीकृत्य-विध्वस्तं तच्छरोर विपरिणमय्य 'सारूविकडं संत' सारूरीकृतं स्यात्, तेषां शरीराणि स्वात्मसाकुर्वन्तः सरूपरूपमेव कुर्वन्ति । 'अपरे वि य' अपराण्य. पि च, 'ण' इति वाक्यालङ्कारे 'तेसिं' तेषाम् ‘सा व जोणि पाणं' वृक्षयोनिकानाम् 'अज्झारुहाणं' अध्यारहाणाम्-वनस्पतिविशेषाणाम् 'सरीरा' शरीराणि-भोगायतनानि ‘णाणावण्णा' नानावर्णानि 'जाव' यावत्-नानारसगन्ध स्पर्शसम्पन्नानि 'भवंति'. भवन्ति । तानि च शरीराणि स्वकृतकर्मवलाद् भवन्ति, न तु कालेश्वर कृतकृपयेति तीर्थकरैः प्रतिपादितम् । इममेवार्थम् 'जाव मकवाय' यावदा. ख्यातमिति-अयमागमः प्रतिपादयतीति ।।मू०५-४७॥ मूलम्-अहावरं पुरक्खायं इहेगइया सत्ता अज्झारोह जोणिया अज्झारोहसंभवा जाब कम्मनियाणेणं तत्थ वुकमा रुख जोणिएसु अज्झारोहेसु अज्झारोहत्ताए विउटुंति, ते जीवा तेसिं रुक्खजोणियाणं अज्झारोहागं सिणेहमाहारेति, ते जीवा आहा. रेति पुढवीसरीरं जाव सारूविकडं संतं, अवरे वि य णं तेसि अज्झारोहजोणियाणं अज्झारोहाणं सरीरा णाणावन्ना जाव मक्खायं ॥सू० ६॥४८॥ छाया- अथाऽपर पुराऽऽख्यातम् इहैकतये सत्वा अध्यारूहयोनिका अध्यारुहसंभवाः, यावत् कर्मनिदानेन तत्रोपक्रमाः वृक्षयोनिकेषु-आध्यामहेषुअध्यारुहतया विवर्तन्ते । ते जीवा स्तेषां वृक्षयोनिकानामध्यारुहाणां स्नेहमाहारयन्ति । ते जोत्रा आहारयन्नि पृथिवीशरीरं यावत् सारूपीकृतं स्यात्, अपराण्यपि च खलु तेषामध्यारुहयोनिकानामध्यारूहाणां शरीराणि नानावर्णानि यावदाख्यातानि ॥१०६-४८॥ लेते हैं। उन वृक्षयोनिक अध्यारुह नामक वृक्षों के शरीर नाना वर्ण गंध रस और स्पर्श वाले होते हैं । वे शरीर अपने अपने उपार्जित कर्मों के अनुसार होते हैं, काल अथवा ईश्वर के करने से नहीं होते, ऐसा तीर्थकरों ने कहा है। 'जाव मक्खायं' यह शब्द इसी अर्थ को सूचित करते हैं ॥५॥ અધ્યારૂહ ઉપર ચડવાવાળા) નામના વૃક્ષોના શરીર અનેક વર્ણ, ગંધ, રસ અને સ્પર્શવાળા હોય છે. તે શરીર પિત પિતાના ઉપાર્જન કરેલા કર્મો અનુસાર હોય છે, કાળ અથવા ઈશ્વરના કરવાથી થતા નથી, એ પ્રમાણે તીર્થંકરોએ डत छ.."जाव मक्खायं स पाय मे अथन मताव छ. सू. ५ . For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy