SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिज्ञानिरूपणम् स्तीर्थकरः प्रतिपादिताः, 'हाख जोणिया रुवसं भवा' वृक्ष गेनिकाः-पक्षपोनि समुत्पन्नाः क्षसम्भवाः, 'रुक्खवुकमा' वृक्षादेव जाताः वृक्षे वर्तमानाः वृक्षादेव बर्द्धमानाः, 'तज्जोणिया' तघोनिका:-वृक्ष योनिमनुत्पन्नाः तस्स मवा' तत्सम्मवाः 'तदुककमा' तदुरक्रमाः-तत्र वर्द्धमानाः 'कम्मोधनमा' कर्मोप नका:-कर्मपरवशा वृक्षोत्पन्नाक्षे स्थिताः वृक्षादेव वर्द्ध मानाः कर्मतन्त्राः, 'कम्म नियाणेण' कर्मनिदानेन कर्मनिमित्तेन, 'तत्थ बुकमा' तत्र-वृक्षे व्यु-क्रमावर्द्धमानाः 'रुक्खनोणिएहि' वृक्षयोनिकेषु 'रुस्खेहि' वृक्षेषु-वृक्षो भागेषु 'अज्झारोहत्तार' अन्यारुहाया 'विउति' विवर्तन्ते-समुपद्यन्ते अध्यासानामकवनस्पतिौशिष्टय रूपेग 'ते जीवा' ते जीवा:- क्षयोनिकवृक्षे समुत्पन्नाः अध्यरुहनामाया प्रसिद्धाः वनस्पतिविशेषनीवाः, 'तेसिं' तेषाम् 'रुषवनोणि' याण' वृक्षयोनि कानाम् 'रुकवाण' वृक्षाणाम् 'सिणेहमाहारेति' स्नेहमाहारयन्ति -तदुपभुक्तस्नेहभावसम्पत्या जीपति ते जीवा आहारेति' ते जीवा आहारयन्ति 'पुढवीसरीर जा पृथिवीशरीर यावर-अप्ते नोवायुवनस्पतिशरीरमाहारयन्ति । नानाविधानां सस्थावराणां माणिनां शरीरमचित्तं कुर्वन्ति, तद. कंद आदि रूप से उत्पन्न होते हैं। यहां वृक्ष के आश्रित रहे हुए वृक्ष में उत्पन्न होने वाले जीवों का कथन करते हैं। तीर्थकर भगवान ने कहा है कि कोई कोई वनस्पतिजीव वृक्ष में उत्पन्न, वृक्ष में स्थित और वृक्ष में बढने वाले होते हैं। कर्म के अधीन होकर ही वृक्ष में उत्पन्न होते हैं, वृक्ष में स्थित रहते हैं और वृक्ष में वृद्धि प्राप्त करते हैं । वे वनस्पतिकाय में आकर वृक्ष से उत्पन्न वृक्ष में अध्यारह वनस्पति के रूप में उत्पन्न होते हैं। वे जीव वृक्षयोनिक वृक्षों के रस का आहार करते हैं और पृथ्वी आदि पूर्वोक्त सभी शविरों का भी आहार करते हैं तथा उनको अपने शरीर के रूप में परिणत कर ઉત્પન્ન થાય છે. અહિયાં વૃક્ષના આશયથી રહેલા અને વૃક્ષામાં ઉત્પન્ન થવા વાળા છાનું કથન કરે છે. તીર્થકર ભગવાને કહ્યું છે કે-કઈ કઈ વનસ્પતિ છે વૃક્ષમાં ઉત્પન્ન, વૃક્ષમાં સ્થિત અને વૃક્ષમાં વધવાવાળા હોય છે. તેઓ કમને અધીન થઈને જ વૃક્ષમાં ઉત્પન્ન થાય છે. વૃક્ષમાં સ્થિત રહે છે. અને વૃક્ષમાં વધે છે. તેઓ વનસ્પતિકાયમાં આવીને વૃક્ષામાં ઉત્પન્ન થઈ વૃક્ષમાં રહેલા વનસ્પતિરૂપે ઉત્પન્ન થાય છે. તે છે વૃક્ષાનિક, વૃક્ષોના રસને આહાર કરે છે. અને પૃથ્વી વિગેરે પૂર્વોક્ત સઘળા શરીરને પણ આહાર કરે છે. તથા તેઓને પિતાના શરીરના રૂપથી પરિણમાવી લે છે. તે વૃક્ષ નિવાળા For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy