SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृतानने मूलम्-अहावरे पुरक्खायं इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुखवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोववन्नगा कम्मनियाणेणं तत्थ बुकमा रुक्खजोणिएहिं रुक्खेहि अज्झारोहताए विउदंति, ते जीवा तेप्ति रुक्खजोणिपाणं रुक्खाणं सिणेहमाहारेति, ते जीवा आहारोंति पुढवीसरीरं जाव सारूविकडं संतं, अवरे वि य ज तेसिं रुक्खजोणियाणं अज्झारुहाणं सरीराणाणावण्णा जाव भवंतीति मक्खायं ।५।४। छाया-अथाऽपर पुराख्यातम् इहै कतये सत्याः-वृक्षोयोनिका-वृक्ष सम्भवा:-वृक्षव्युत्क्रमाः, तद्योनिकास्तरसम्मका स्तापक्रमाः कोपपन्न काः कर्म निदानेन तत्र व्युत्क्रमाः वृक्षयोनि केषु वृक्षेषु अध्यारुहनया विवर्तन्ते । ते जीवास्तेषां वृक्षयोनिकानां वृक्षाणां स्नेहमाहारयन्ति । ते जीवा आहारयन्ति पृथिवीशरीरं यावत् सारूपीकृतं स्यात् । अपराण्यपि च खलु तेषां वृक्षयोनिकानामध्यारूहाणां शरीगणि नानावर्णानि यावद् भान्तीत्याख्यातम् ।।०५-१७॥ टीका-वृक्षादेव समुत्पन्ना स्तत्रैव स्थितिमन्तस्तदंशेन वर्द्धमानाः पूर्वमूत्रे कधिताः। इह च वृक्षयोनिक वृक्षेषु ऊर्बभागे एव अध्यारूहनामकवनस्पतिविशेषा स्तेभ्य एव, वृक्षेभ्यः समुत्पन्ना भवन्तीति कथ्यते । 'अहावर पुरक वाय' अथाऽपर पुराऽऽख्यातम् 'इहेगइया सत्ता' इहैकनये सत्त्याः-वनस्पतिविशेषा यहां उत्पन्न होते हैं । ईश्वर आदि कोई उन्हें वहां उत्पन्न नहीं करता है । ऐसा तीर्थ र भगवन्तों ने कहा है ॥३॥ 'अहावरं पुरक्वायं' इत्यादि। टीकार्थ-पूर्व सूत्र में कहा जा चुका है कि जीव वृक्ष से उत्पन्न, वृक्ष में स्थित और वृक्ष में से ही वृद्धि प्राप्त करने वाले, वृक्ष के मूल થાય છે. ઈશ્વર વિગેરે કઈ તેઓને ત્યાં ઉત્પન્ન કરતા નથી. એ પ્રમાણે ती4:२ सानाये 3 छ. ॥सू० ४॥ . 'महावर पुरखाय' या ટીકા–પૂર્વસૂત્રમાં કહેવામાં આવેલ છે કે જે વૃક્ષથી ઉત્પન્ન, વૃક્ષમાં રિથા અને વૃક્ષથી જ વધવાવાળા વૃક્ષના મૂળ, કંદ, વિગેરે રૂથી For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy